SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्. १. प्रबन्धचिन्तामणिगुम्फितकतिपय प्रबन्धसंक्षेपः । १२९ (४१४) पश्चाशत् पञ्चवर्षाणि मासाः सप्त दिनत्रयम् । भोक्तव्यं भोजराजेन सगौडं दक्षिणापथम् ॥ [ ज्ञानिपार्श्वात्पुत्रभिक्षां याचितः । अभ्यस्तशास्त्रष्टुत्रिंशद्दण्डायुधः, अधीत्य ७२ कलाऽकूपारपारंगतः समस्तलक्षणलक्षितः स ववृधे । ] इत्याकर्ण्य श्रीमुञ्जनान्त्यजेभ्यः स० । तैः सानुकम्पैरभीष्टदेवं स्म० । (४१५) मान्धाता स महीपतिः कृतयुगालंकारभूतो गतः, सेतुर्येन महोदधौ विरचितः कासौ दशास्यान्तकः । अन्ये येsपि युधिष्ठिरप्रभृतयो यावत् भवान् भूपते, नैकेनापि समं गता वसुमती मन्ये त्वया यास्यति ॥ इति राज्ञे सम० । श्रीमुञ्जः खेदादि ० । यौवराज्ये भोजः । ९ ३०७) अथ तिलङ्गदेशपतैलपनृपरणे बद्धो मुञ्जः । कारायां तद्भगिन्या सह भार्या सं० । मृणालवती स्वमुखं दर्पणे विलोकयन्ती विषण्णा मुञ्जनाभाणि । (४१६) पभणइ मुंजु मुणालवइ जुवणु गियउं म झूरि । जइ सक्कर सयखंड थिय तोइ स मीठी चूरि ॥ इति तां मो० । निजप्रधानदापितसुरङ्गासङ्केते राजा तां प्रतीक्षमाणस्तया' स्वभ्रातुः कथितम् । तैलपेन प्रतिकुटं भ्राम्यमाणो मुञ्जः १ टि०-हृदं काव्यं पत्रके आलिख्य नृपतेः समर्पयामास । तद्दर्शनात् नृपतिः खेदमेदुरो भ्रूणहत्याकारिणं स्वं मन्यमानः । श्रीभोजोन्मानितयुवराज्यादिना । मुअस्तु तिलङ्गदेशीयराज्ञा तैलपदेवनाम्ना सह योद्धुं गतः । तेन भग्नो बद्धश्च विडंब्य निपातितश्च । २ तत्र गतोऽसौ वृद्धां मां त्यक्ष्यतीति विमृशनया । ३ टि० - आपतं हससि किं दविणान्धमुग्ध, लक्ष्मीः स्थिरा न भवतीह किमत्र चित्रम् । किं त्वं न पश्यसि घटीर्जलयन्त्रचक्रे, रिक्ता भवन्ति भरिताः पुनरेव रिक्ताः ॥ १ ॥ पु० प्र० स० 17 Jain Education International (४१७) सउ चित्तहं [सट्ठी मणहं बत्तीसडी हियाहं । अम्हे ते नर ढाढसी जे वीसस्या त्रीआहं ॥ 15 (४१८) झोली त्रूटी किं न मूयउ किं न हूउ छारह पुंजु । Rice दोरी दोरीयड जिम मंकडु तिम मुंजु ॥ एकस्मिन् दिने एकां भिक्षोत्तरं कुर्वाणां स्त्रीं प्राह मुञ्जः 20 (४१९) भोली मूधि म गर्छु करि पिक्खिवि पडुसयाई । चऊदसहं बहत्तरहं मुंजह गयह गयाई ॥ [ इत्थं सुचिरं भिक्षां भ्रामयित्वा भूपादेशात् ] अन्यदा वधकाले [ नरैरुक्तमिष्टदैवतं स्मरेत्युक्तं ] मुञ्जेन(४२०) लक्ष्मीर्यास्यति गोविन्दे वीरश्रीवर वेश्मनि । गते मुझे यशःपुञ्जे निरालम्बा सरखती ॥ शूलीप्रोतं नित्यं दधिलिप्तमौलिं तैलपः कारयामासामर्षादिति ॥ 1000010 ६३०८) कियतां कार्पटिकानां त्वं राज्यं ददासीति भवान्योक्तो भवस्तां गां पङ्कमनां कृत्वा नुरूपस्तटस्थः पान्थान् उ० । तैरासन्नश्रीसोमेश्वरदर्शनोत्कैरुपहसितः । केनापि कृपावता पथिकवृन्देनोद्धरणप्रारम्भे सिंहरूपेण शम्भुना त्रासिते कश्चिदेकोऽवज्ञातभयस्तस्याः पार्श्वे स्थितः । स एव योग्यो राज्यस्येत्युक्ता गौरी भवेनेति । 25 5 For Private Personal Use Only 10 www.jainelibrary.org
SR No.002629
Book TitlePuratana Prabandha Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1936
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy