________________
प्रबन्ध]
प्रबन्धकोशेत्यपराहये निवेशयामास । आमस्तद् दृष्ट्वा मनसि पपाठ'सिद्धततत्तपारं-गयाण जोगीण जोगजुत्ताणं । जइ ताणं पि मयच्छी, मणमि ता तच्चिय पमाणं ॥१॥
आमो रात्रौ पुंवेषां तां नर्तकीं सूरिघसती प्रैषात् । तया सूरीणां विश्रामणाऽऽरब्धा । करस्पर्शेन ज्ञाता युवतिः सूरिणाऽभि- ५ हिता सा-का त्वम् ? । कस्मादिहागता? । अस्मासु ब्रह्मव्रतनिबिडेषु वराकि! भवत्याः कोऽवकाशः ? । वात्याभिर्म चलति काश्चनाचलः । तयोक्तम्-भवद्भ्य उपदेष्टुमागता
राज्ये सारं वसुधा, बसुधायामपि पुरं पुरे सौधम् । . सौधे तल्पं तल्पे, वैराङ्गनाऽनङ्गसर्वस्वम् ॥१॥" इति । किश्च
प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः ।।
प्राप्यते येन निर्वाणं, सरागेणापि चेतसा ॥२॥ श्रीआमेन प्रेषिताऽहं प्राणवल्लभा भवतां शुश्रूषार्थम् । ततः सरिशको वदति स्म- अस्माकं ज्ञानदृक्प्रपातदृष्टद्रष्टव्यानां नैव १५ व्यामोहाय प्रगल्भसे ।
मलमूत्रादिपात्रेषु, गात्रेषु मृगचक्षुषाम् ।।
रतिं करोति को नाम, सुधीर्व!गृहेविव? ॥१॥" साऽपि निर्मिकारं सूरिवरं निश्चित्य ध्वनच्चेताः प्रातर्नपतिसमीपं गता । पृच्छते राजे रात्रीयः सूरिवृत्तान्तः सम्यक् कथित. २० स्तया- पाषाणघटित इव तव गुरुः, नवनीतपिण्डमयः शेषो गेकः । यावन्तः कूष्प्रपञ्चा हावभाव-कटाक्ष-भुजाक्षेप-चुम्बन
१ घ-स्तथा । २ छाया-सिद्धान्ततस्वपारङ्गतानां योगिना योगयुक्तानाम् ।
यदि तेषामपि मृगाक्षी मनसि तर्हि तदेव प्रमाणम् ॥ 3 आर्या । ४ ख-'वराङ्गनामा सर्व' । ५ आर्या । ६-७ अनुष्टुप् । 'बराको'।
-ख
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org