________________
अनुपूर्तिः १श्रीतफागणपति गुणपद्धक्तिः
( कर्ता-उपाध्यायश्रीगुणविजयगणिः )
भथाप्रेतना पट्टावली पुरतोऽनुसन्धीयते
सिरविजयसेणपूरी, पट्टे गुणसहिमे अ । व्याख्या५६-'सिरिविजयसेणसूरि'त्ति एकोनषष्ठितमे पट्टे श्रीविजयसेनसूरिः । तचरित्रं विस्तरतः श्रीविजयप्रशस्तिकाव्यतोऽवसेयं समासतस्त्वेवम्संवत्१६०४वर्षे नारदपुर्या जन्म सं०१६१३वर्षे पितृमातृभ्यां सह श्रीविजयदानसूरिहस्ते दीक्षा, ततः श्रीहीरविजयसूरिभिः सर्वशास्त्राणि पाठयि वा डीसाख्यग्रामे ध्यानं कृत्वाः सं० १६२८वर्षे फाल्गुनशुक्लसप्तम्यां श्रीअहम्मदावादे सूरिपदं प्रदत्तं । तदनन्तरं सर्वप्रकारेण श्रीतपागच्छे ज्ञानदर्शनचारित्रादि समृद्धिः शिष्याणां श्रावकाणां च वृद्धिश्च जाता । यतस्तस्मिन् वर्षे ऋषिमेघजीमुख्या लुकाल्यमतमुख्यास्तत्रत्याधिपत्यं हित्वा सर्पः कञ्चुलिकामिव तत्कुमतवासनां त्यक्त्वा श्रीतपागच्छगुरूणां शिष्यतां प्राप्ताः, तत्स्वरूपं तु प्राग निरूपितं । ततः श्रीहीरविजयसूरयः १६३६वर्षे शाहिश्रीअकब्बरेण 10 आकारिता यथा सन्मानिताः, तद्वयतिकरोऽपि पूर्व प्रकाशितः । ततः क्रमेण श्रोहीरविजयसूरयः श्रीविजयसेनसूरिभिः सार्धं श्रीराजधन्यपुरे चतुर्मासीमासीनास्तस्मिन्नवसरे लाहोरनगरस्थेन श्रीअकबरसुरत्राणेन श्रीमदाचार्यगुणगणाकर्णनप्रीतान्तःकरणेन तदाकारणाय स्फुरन्मानं प्रैषि । ततः श्रीगुरूणामाज्ञां शेषामिवशीर्षे निधाय ततश्चलन्तः पत्तनप्रभृतिनगराणि बहून ग्रामांश्च15 पवित्रयन्तोऽनेकसझलोकैः पूजिताः परिवृताश्च श्रीअर्बदाचलतीर्थयात्रां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org