________________
१८६
पट्टावली-समुच्चयः ना नारायण प्रासादं कारयितुमारब्धं । स दिवसे करोति रात्रौ पतति सर्वे दर्शनिनः पृष्टा न कोपि उपायो कथितं तेन रत्नप्रभाचार्यो प्रष्टः-भगवान् मम प्रासादो रात्रौ पतति । गुरुणा प्रोक्तं कस्य नामेन कारयतः । नारायण नामेन । एवं नहि महावीर नामेन कुर मंगलं भविष्यति । प्रासादस्यविघ्नं न भविष्यति श्रेष्टिना तथैव प्रतिप नं । अथ शासनदेव्या गुरूणां कथितं 5 हे भगवन् अस्य प्रासाद योग्यं मया देव गृहात् उचरस्यां दिशी लूणद्रहाभिधानं डुङ्गरिकायां श्री महावीर सिंच कारयितुमारब्धं । तत्र तेन मेटिना गोपाल वचनात् गोदुग्ध सावकारणं ज्ञात्वा सर्वेपि दर्शनिनः पृष्टाः तैः पृथक् पृथक् भाषया अन्यदन्यदुक्तं । ततः श्रेटिन्ध स भाचार्योऽभिवंद्य पृष्टः ततः शासन देव्या वाक्यात् प्राचार्यो ज्ञात्वा एवं कथयति तत्र त्वत्प्रा-10 साद योग्य बिंबो मविष्यति परं षट् मासैः सार्द्ध सप्त दिनैः निष्कासनीयं । श्रेष्टि उच्छुक संजातः । किंचिदूनैर्दिनैः निष्कासितः निंबु फल प्रमाण हृदयस्य प्रन्थी द्वरा सहितं । प्राचार्यः प्रोक्तं अद्यापि किंचित् असंपूर्ण बिंब विलंबख श्रेष्टिना प्रोक्तं गुरुणां कर प्रासादात संपूर्णं भविष्यति । तेनावसरे कोरंटकस्य श्राद्धानां आव्हानं आगतं । भगवन् प्रतिष्ठार्थमागच्छ । गुरुणा 15 कथितं मुहूर्त वेलायां आगच्छामि ।
सप्तत्या ७० वत्सराणां चरम-जिनपतेर्मुक्तजातस्य वर्षे पञ्चम्यां शुक्लपक्षे सुरगुरुदिवसे ब्रह्मणः सन्मूहुत्तें । रत्नाचार्यैः सकलगुणयुतैः सर्वसंघानुज्ञातैः श्रीमद्वीरस्य बिंबे भवशतमथने निर्मितेयं प्रतिष्ठाः ॥१॥ उपकेशे च कोरंटे तुल्यं श्री वीरबिंबयोः प्रतिष्ठा निर्मिता शक्त्या श्रीरत्नप्रभसूरिभिः ॥२॥ निजरूपेण उपकेसे प्रतिष्टा कृता वैक्रिय रूपेण कोरंटके प्रतिष्ठा कृता श्राद्धे द्रव्यव्ययः कृतः । ततस्तेन श्रेष्ठिना श्रीऔपकेश पुरस्थ श्रीमहावीर बिंब पूजा श्रारात्रिका स्नात्रकरण देव वंदनादिविधिः श्रीरत्नप्रभाचा 25 , र्यात् शिक्षिता । तदनंतरं मिथ्यात्वाभावात् श्रावकत्वं केषांचित् श्रेष्टिसम्ब
20
Jain Education International
,
For Private & Personal Use Only
www.jainelibrary.org