________________
उपकेशगच्छीया पट्टावलिः बालकानां सुदिने दिने मुंडन कार्यते तत उपकेश इति यथार्थ नाम प्रोसिकानगर्याः प्रख्यातं जातं । तत्र भवो यो गच्छः स उपकेशः प्रोद्यते सद्भिर्विद्वद्भिः । अत्र हि भवे इत्यनेन सूत्रेण अणि प्रत्यये संज्ञापूर्वकस्य विधेरनित्यत्वावृद्धरभावः । श्रीरत्नप्रभसूरितो अनेकश्रावकप्रतिबोधविधानानंतरं लोके गच्छस्य उपकेशेति नाम प्रसिद्धं जातमिति हितीयोऽर्थः: 5 ॥२॥ को ब्रह्मा, अः कृष्णः, अः शंकरः, ततो द्वद्वे काः । तैरीष्ट ऐश्वर्यमनुभवति यः सः केशकानां ईशः ऐश्वर्य यस्माद्वा केशः पारतीर्थिकधर्मः सः उपवजितस्त्यक्तो यस्मात्स उपकेशस्तीर्थकदुक्तविशुद्धधर्मः स. विद्यते यस्मिन् गच्छे स उपकेशः । अत्रापि अभ्रादित्वाद्रप्रत्ययः । इति तृतीथोऽर्थः ॥ ३॥ कं.च सुखं ई च लक्ष्मीः कयौ ते ईशे स्वायत्ते यत्र यस्मा- 10. द्वा स केशः-अर्थात् जैनो धर्मः। स उपसमीपे अधिको वाऽस्माद्गच्छा-. त्स उपकेशः इति चतुर्थोऽर्थः ॥ ४ ॥ कश्च अश्च ईशश्च केशाः--ब्रह्मविष्णुमहेशाः । तद्धर्मनिराकरणात्ते उपहता येन सः उपकेशः । प्रकरणादत्र श्रीरत्नप्रभसूरिः गुरुः तस्यायं उपकेशः । अत्रापि तस्येदमियाण प्रत्यये पूर्ववद्वृद्धेः अभावो न दोषपोषायेति पंचमोऽर्थः ॥ ५॥ 15.
इत्थमन्येऽप्यनेके अर्था प्रन्थानुसारेण विधीयते परमलं बहुश्रमे ऐति । एवमुक्तव्यक्तयुक्तिन्यक्तिशक्त्या ओकेशोपलक्षणे उभे अपि नाम्नी, यथार्थे घटा प्राचतः।
इति श्रोकेशोपकेशपदद्वयदंशार्थी समाप्ता। संवत् १६५५ वर्षे... श्रीमद्विक्रमनगरे सकलवादिवृंदकंदकुद्दाल- 201 श्रीकक्कुदाचार्यसंतानीयश्रीमछीसिद्धसरीणां श्राग्रहतः श्रीमबृहत्खरतरगच्छीयवाचनाचार्यश्रीज्ञानविमलगणिशिष्यपंडितश्रीवल्लभगणिविरचिता. घेयम् । श्रीरस्तु॥
प्रीष्महेमंतिकान मासान , अष्टौ भिक्षुः प्रचक्रमे ।
रक्षार्थ सर्वजंतूना वर्षास्वैकत्र संवसेत् ॥ १॥
मनुष्याणां सर्वेषु पदार्थेषुः सारो धर्म एव । मनुष्यत्वं धर्मेणैव बर्यते ॥ स धम्मो वर्षासु मुनिपार्थात् श्रोतव्यः । यतयो वर्षास्त्रकन
25.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org