________________
पट्टावली-समुचपः भूपीडखण्डानिव चक्रवर्ती यतीभवञ्षड्विकृतीर्जही यः । कदापि काये न दधन्ममत्वं पपौ पुनर्यः सकृदारनालम् ॥१०४॥ निर्जीयते स्म कचनापि नायं कृतोपसगैरपि देववगैः । इतीव नाम्ना भुवि विश्रुतेन जज्ञेऽस्य पट्टऽजितदेवसूरिः ॥१०॥ जगत्पुनानः सुमनःस्रवन्तीरयो जटाजूटमिवेन्दुमौलेः । अमुष्य पट्ट विजयादिसिंहोऽध्यासांबभूवाथ तपस्विसिंह ॥१०॥ सोमप्रभश्रीमणिरत्नसूरी अमुष्य पट्ट नयतःस्म लक्ष्मीम् । इक्ष्वाकुवंशं भरतश्च बाहुबलिस्तनूजाविव नाभिसूनोः ।।१०७॥ श्रीमज्जगवन्द्र इदंपदश्रीललामलीलायितमाततान । येनोज्मि शैथिल्यपथस्तटाको घनाविलो मानसवासिनेव ॥१०॥ 10 द्वात्रिंशदाशावसनैरभेद्यो वादं सृजन्हीरकवद्यदासीत् । आघाटभूपेन स हीरलाद्यो नाम्ना जगश्चन्द्र इति न्यगादि ॥१०॥ आचाम्लकादशहायनान्ते तपेत्यवापद्विरदं मुनीन्दुः । महाहवैरिविनिर्नयान्ते भर्तेव भूमर्जितकाशिसंज्ञाम् ॥११०॥ अस्मात्ततः प्रादुरभूत्तपाख्या नेत्रादिवानेर्द्विजराजलेखा। अदीपि यस्माच्च मुमुक्षुलक्ष्म्या वसन्तमासादिव भानुभासा ॥१११॥ देवेन्द्रकर्णाभरणीभवद्भिर्यशोभिरुद्भासितविष्टपेन ।
१०१-यद्यस्मात्कारणायः श्रीजगञ्चन्द्रसूरिः द्वात्रिशत्संख्याकैराशावसनैर्दिगम्बराखायादिभिः साधं वाद सृजन् कुर्वन् हीरकवद्वतमणिरिव अभेद्यो भेत्तु मशक्यः अजेय आसीत् तत्कारणादाघाटनामनगरस्य भूपेन राज्ञा संप्रति लोके आहडनगरमिति प्रसिद्धपुरस्य स्वामिना स सूरिः इदमेतन्न्यगादि प्रोक्तः । इंदं किम् । यदयं सूरीन्द्रो भाग्ना हीरला इतिपदमायं यत्र तादृशो जगञ्चन्द्र एतावता हीरलाजगचन्द्रसूरिरिति कथितः । इति तद्वृत्तिः ॥
१११-ततस्तपा इति नामकथनान्तरं तद्दिनमारभ्य च अस्माज्जगवद्रसूरेमुहद्गच्छस तपागच्छ इत्याख्या नाम प्रादुरासीत् प्रकटीबभूव ॥ + + इतिवृहद्गकस 'तपागच्छ' इति पठं नाम संजातम् ॥ इति न्यारवायां ।
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org