________________
पट्टावली - समुच्चयः
पश्यन्तु वैदुष्यममुष्य जम्बू - प्रभोर्वपुर्भर्त्सितमत्स्य केतोः । विश्वं वृषस्यन्त्यपि पांशुलेव वशीकृता येन शिवस्मतास्या ॥ १८ ॥ अलंचकार प्रभवप्रभुस्तत्पट्टिश्रियं पुण्द् इवेन्दुवक्त्राम् ।
स्तेनोपि सार्थेश इवाङ्गिनो यः श्रेयः श्रियं प्रापयदत्र चित्रम् ॥ १६॥ किं वयते वर्ण्यगुणस्य चौर्य-चातुर्यमस्य प्रभवस्य भर्तुः ।
हार्यमप्येष मनोऽभिधानमपाहरद्यत्रिदिवेन्दिरायाः ||२०|| शय्यंभवो ऽभूषयंदस्य पट्टे सिंहासनं पित्र्यमिवावनीन्द्रः । कलिन्दिका मौक्तिकमालिकेव यत्कण्ठपीठे विलुठत्यकुष्ठा ॥२१॥ यूपादधस्तः प्रतिमां जिनेन्द, -र्वाचा स वाचंयमपुङ्गवस्य । टक्संज्ञयेव स्वगुरोः किरीटी नाराचगङ्गां प्रकटीचकार ॥२२॥ वगाह्य शास्त्र मनकाह्रसूनोः कृते कृत श्रीदशकालिकं यः । हरिः सुधामुद्धृतवान्सुपर्ववर्गम्य निर्मध्य यथाम्बु थम् ॥२३ संपूरयन्कीर्तिनभोनदीभिर्दिशो यशोभद्र गणाधिराजः । व्यभूषयत्पट्टममुष्य भूभृदधित्यकां दस्युरिव द्विपानाम् ॥२४॥ एतद्यशः क्षीरधिनीरपूरैः संपूरितायां परितस्त्रिलोक्याम् । बुध्यमानोऽम्बुनिधिं स्वशय्यां पद्मशयेा ऽभूदिव पद्मनाभः ||२५|| संभूतिपूर्वो विजयो गुरुस्तत्पट्ट श्रिया पल्लवयांचकार । कदम्बजम्बूकुटजावनीजकुंजं नभोम्भोद इवाम्बुवृष्ट्या ॥२६॥ संहर्षरोषात्स्वजिघांसुमेतत्प्रतापमार्तण्डम वेक्ष्यसाक्षात् । युयुत्सया हैहयवत्सहस्रं सहस्रभासेव करा धियन्ते ॥२७॥ स तत्सतीर्थ्यो ऽजनि भद्रबाहुः सूरिः समप्रागमपारदृश्वा । दशाश्रुतस्कन्धत उद्दधार बजाकराद्वणामिवात्र कल्पम् ॥ २८ ॥ उपलो मन्त्रमयोपसर्गहर स्तवेनावधि येन संघात् । अनुष्मतो जांगुलिकेन जाग्रद्गरस्य वेगः किल जांगुलीभिः ||२६|| यत्कीर्तिगंगा प्रसृतां त्रिलोक्यामालोक्य किं षण्मुखतां दधानः । जगद्भ्रमीभिर्जननीं दिदृक्षुर्गंगासुतोऽध्यास्त मयूरपृष्ठम् ॥३०॥
१२२
Jain Education International
For Private & Personal Use Only
5
10
15
20
25
www.jainelibrary.org