________________
[८] श्रीमन्महाकािरपट्टपरम्परा
( कता-श्रीदेवत्रिमलगाणः )
अथो पुरासन्भरते वृषाङ्कमुखाश्चतुर्विशतितीर्थनाथाः । बाह्यान्यबाह्यानि तमांसि हन्तु कृतद्विरुपा इव भानुमन्तः ॥१॥ इक्ष्वाकुवंशाम्बुधिशीतभासां द्वाविंशतिस्तीर्थकृतां बभूव । यया तमःपङ्कमपास्य पन्था प्राकाशि सिद्धेः शरदेव विश्वे ॥२॥ बभूवतुह्रौं भुवनप्रदीपौ जिनौ यदूनां पुनरन्ववाये । अरिष्टनेमिर्नुनिसुत्रतश्च स्फूर्जद्भुजाविन्द्रियवेश्मनीव । ३।। सिद्धार्थभूकान्तसुतो जिनानामपश्चिमोऽजायत पश्चिमोऽपि । शशी व्यभात्पकिलपङ्कजास्यकादम्बवद्यस्य यशःसुधाब्धी ॥४॥ वाल्यपि हेमाद्रिरकम्पि येन प्रभञ्जनेनेव निकेतकेतुः। श्रीद्वादशाङ्गी च यतः प्रवृत्ता गुरोगिरीणामिव जहनुकन्या ॥५॥ एकादशासनगणधारिधुर्याः श्रीइन्द्रभूतिप्रमुखा अमुष्य । आर्योपयामे पुनराप्तमूर्ति रुद्राः स्मरं हन्तुमिवेहमानाः ॥६॥ बभूव मुख्यो वसुभूतिसूनुस्तेषां गणीनामिह गौतमाहः । यो वक्रमावं न बभार पृथ्वीसुतोऽपि नो विष्णुपदावलम्बी ॥७॥ यत्पाणिपद्मः सपुनर्भवोऽपि दत्ते नतानामपुनर्भवं यत् । शिष्यीकृता येन भवं विहाय शिवं श्रयन्ते च तदत्र चित्रम् ॥८॥ सूर्यस्य रश्मीनवलम्ब्य वावलम्बरश्मीनिव यः शयाभ्याम् । नन्तु जिनानार्षभिक्लृप्तमूर्तीनष्टापदोधिरमारुरोह ।। ६ ॥
10
15
-
-
-तपः कृशाङ्गास्तं शैलमारोळून वयं क्षमाः । चढिष्यति कथं प्रौढदेहोऽयं गजराजवत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org