________________
श्रीगुरुमाला ॥ प्रशस्तिः ।
जीयासुायविभवाः यशोविजयवाचर गुरुकुलहिते दक्षाः स्मृतिप्रत्यक्षमूर्तयः वर्द्धमानात्समारभ्य गुरुमाला गुणैर्वरा वर्द्धमानासहस्त्राब्दं धीसूच्या सूत्रिता नवा श्रीमद्विजयकमल-सूरीणामाज्ञयाकृता गुप्तिध्यानजिनेवर्षे पञ्चम्यां श्रावणे सिते तेषां शिष्यविनय-विजयस्यान्तेवासिना चारित्रविजयेनैषा पादलिप्ते पुरे लघुः
इति श्रीमती गुरुमालापट्टावली समाप्ता धर्मचारित्रशिष्येण, अमरचंद्रसूनुन्ध पं. त्रिभूवनदासेन, शुध्धिकृत्य च चित्रिता १
10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org