SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ श्रीजैनस्तोत्रसन्दोहे [महात [ १३ ] महामन्त्रगर्भितं श्रीकलिकुण्डपार्श्वजिनस्तवनम् । P श्रीमद्देवेन्द्रवृन्दामलमुकुटमणिज्योतिषां चक्रवाल ालीढं पादपीठं शठकमठकृतोपद्रवाऽबाधितस्य । लोकालोकावभासिस्फुरदुरुविमलज्ञानसद्दीप्रदोपः प्रवस्तम्वान्तजालः स वितरतु सुखं पार्श्वनाथोऽत्र नित्यम् ॥ हो हो है हौ विभास्वन्मरकतमणिभाकान्तमत्तें ! हि बं मों है सँ त बीजमन्त्रैः कृतसकलजगत्क्षेमरक्षोरुवक्षाः । क्षा क्षी शू क्षौ समस्तक्षितितलमहित ! ज्योतिरुयोतिताशः क्ष क्षौ क्षः क्षिप्तबोजात्मकसकलतनुः सत्पदः पार्थनाथः ॥२॥ ड्रोकारे रेफयुक्तं रररररररां देव ! संसँ सयुक्तं ही क्ली ब्लू द्रा[ीं] समेतं वियदमलकला कोच्चकोद्भासि हुँ हैं। धुं धुं धुं धूम्रवर्णैरखिलमिह जगन्मे विधेयानुकृष्णं वौषड्मन्त्रं पठन्तस्त्रिजगदधिपते ! पार्थ ! मां रक्ष नित्यम् ॥३॥ आ का हा सर्ववश्यं कुरु कुरु सरसं कार्मणं तिष्ठ तिष्ठ क्षं क्षं हं रक्ष रक्ष प्रबलबलमहाभैरवारातिभीतेः । द्रां द्रो द्रीं द्रावयन्तो द्रब हन हन तं फट् वषट् बन्ध बन्ध स्वाहा मन्त्रं पठन्तस्त्रिजगदधिपते ! पार्श्व ! मां रक्ष नित्यम् ॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy