SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ५० श्रीजैनस्तोत्रसन्दोहे [ ११ ] श्रीपूर्णकलशगणिप्रणीतं मन्त्रयन्त्रादिगर्भितं श्रीस्तम्भनपार्श्वजिनस्तवनम् । [ श्री पूर्णकलश जसु सासणदेविवएसि कयाभयदेवगुरूहि पट्टतया । अरिथंभणए अरिथंभणए पुरि पासमिमं थुणि पुण्णकए ॥१॥ स्वोपज्ञा वृत्तिः । जं संथवणं विहियं तस्स य टिप्पेमि किंचि मंताई । उवयारत्थं संघे संभरणत्थं च अप्पस्स ॥ १ ॥ ७ ૧ जुमोणेण०२ इत्यादिद्वितीये वृत्ते - 'ॐ ह्री नमः' इति श्रीजिनदत्तसूरोणां मूलविद्या । तथा च 'श्रीजिनदत्तसूरिपादैरेवोक्तम्" वर्णान्तः पार्श्वजिनो रेफस्तदधः स धरणेन्द्रः । तुर्यस्वरः सबिन्दुः स भवेत् पद्मावतीसंज्ञा ॥ त्रिभुवनजनमोहकरी विधेयं प्रणवपूर्वनमनान्ता । एकाक्षरेति सज्ञा जपतः फळदायिनी नित्यम् ॥ ( श्रीमहिषेणसूरिविरचिते श्रीभैरव पद्मावतीकल्पे ३ देव्याराधन क्रमे गा. ३३।३४ ) " वार्तिकोऽर्थो लिख्यते जुमोणेण छत्याहि द्वितीय वृत्तन विषय ॐ ह्रीं नमः छति શ્રીજીનાત્તર મૂળ વિદ્યા મંત્ર. કાર્યસિદ્ધિદાયક શ્રીપાનાથ ધરણેદ્ર પદ્માવતી સાધનારા १ ° तैरवोक्तम् क- ख ग । २ ° गणधरेन्द्रः । ग । ३ °देवी ॥°ग ।
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy