SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ २४ श्रीजैनस्तोत्रसन्दोहे [श्रीमानतुङ्ग ॐ कुबेराय मुह(मह!)चौरं गृह गृह, स्थानं दर्शय दर्शय आगच्छ आगच्छ स्वाहा । आदित्यदिने दुग्ध भस्म करोटके क्षिप्वा रक्तकणवीरपुष्पैः पूजयेत् अष्टोत्तरशतसङ्ख्यया कुमारीहस्तेन चम्पाव्यते यत्र चौरस्य नाम तत्र आगच्छति। तथा ॐ देव ह्री दत्त हँ ब्लँ इत्यादि लिखित्वा वलकंबाह्ये ॐ ह्री हूँ स्वाहा इत्यक्षरैरुपरितो वेष्टनीयं तदुपरि अष्टदलकमलमालिख्य दिपत्रेषु चतुर्पु ॐनमो अरिहंताणं स्वाहा, कोणेषु ॐ हाँ हूँ नमः हाँ ह्रः इति सर्वत्र पदानि न्यस्येत् । बहिस्त्रिगुणमायाबीजेन वेष्टनीयम् । [पञ्चदशं यन्त्रम् १५ ] कुङ्कुमादिसुरभिद्रव्यैरालिखितं रणे राजकुले मार्गे सर्वत्र भयं हरति । मन्त्रश्चात्र ॐ नमो ह्री हूँ (हूँ)अरिहंताणं नमः । अस्य मन्त्रस्य पूर्वसेवायां करजाप्येन द्वादश सहस्राणि जाप्यन्ते ततः सिद्धयति । सिद्धश्च सर्वकार्येषु रक्षाकरः । यन्त्रस्याष्टोत्तरशतपुष्पैः पूजा कर्तव्येति । इति तस्करभयानन्तरं सप्रपश्चं मृगारिभयरक्षां गाथाद्वयेमाह पजलियानलनयणं दूरवियारियमुहं महाकाय । णहकुलिसघायवियलियगइंदकुंभत्थलाभो ॥ १२ ॥ पणयससंभमपत्थिवनहमणिमाणिकपडियपडिमस्स । तुह वयणपहरणधरा सीहं कुद्धं पि न गणंति ॥ १३ ॥ व्याख्याप्रज्वलितानलनयनं दूरविदारितमुखं महाकायम् । नखकुलिशघातविदारितगजेन्द्रकुम्भस्थलाभोगम् ॥ प्रणतससम्भ्रमपार्थिवनखमणिमाणिक्यपतितप्रतिमस्य । लव वचनप्रहरणधराः सिंहं क्रुद्धमपि न गणयन्ति ॥ इत्यक्षरार्थः ।
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy