________________
( ६० )
जैनस्तोत्रसन्दोहे |
निस्तवेनम् (गा. १३) समवसरणप्रकरणम् (गा. २४), ( लोकना) कायस्थितिप्रकरणम् (गा.
) भव
लिकाद्वात्रिंशिका गा. स्थितिप्रकरणम् (गा. ) कालसप्ततिका (गा. ७४ ) देहस्थिति -प्रकरणम् (गा. १८) दुषमाकालसङ्घस्तवनम् (गा. २६) युगप्रधाधानस्तोत्रम् (गा. ) ऋषिमण्डलस्तोत्रम् (गा. २१० ) परिग्रहप्रमाणम् 'सुअधम्म ' स्तवनम् (गा. ३९) चतुर्विंशतिजिनानां चतुर्विंशतिः स्तवनानि, ' स्रस्ताशर्म ' स्तोत्रम् (पद्य ४ ) ' देवेन्द्रैरनिशं ' ( श्लो. ) श्लेषस्तोत्रम् ' यूयं युवां त्वं ' ( श्लो. ) श्लेषस्तुतयः, चतुर्विंशति जिनस्तवनम् ' जयवृषभ ! चतुर्विंशतिजिनस्तुतयः, अष्टापदकल्पः, गिरनारकल्पः, श्राद्धजीतकल्पः संस्कृतप्राकृतभाषानिबद्धान्यत्र (पृ. १३) मुद्रापितानि चतुर्विंशति जिनभवस्तवनादीनि विविधानि स्तोत्राणि ।
,
देवेन्द्र ' शब्देन स्वगुरोः श्री देवेन्द्रसूरेः, ' विद्यानन्द ' पदेन स्वज्येष्ठ गुरुभ्रातुः श्री विद्यानन्दसूरेः, ' धर्मकीर्तिः ' इत्युल्लेखेनात्मनो धर्मकीर्ति दिति नाम च प्रथमभास स्वकृतौ लक्ष्मभिषात् ।
विक्रमीयद्वयुत्तरत्रयोदशशत (१३०२) तमेऽब्दे जातदीक्षस्य स्वज्येष्ठसोदरस्य श्रीविद्यानन्दमुनेर्दीक्षानन्तरम् धर्मकीर्तिरिति
१ तः ५ पर्यन्तानि स्तोत्राणि प्रसिद्धि नीतानि सावचूरिकाणि भावनगरस्थया श्री जैन आत्मानन्द सभया.
,
२ अष्टयमकमयकाव्यकरणाभिमत्तमन्त्रिमदापनोदाय प्रणीतेयमेकरात्रावैवात्रभवता यदुक्तं श्रीमुनिसुन्दरसूरिणा गुर्वावल्याम्" श्रीशारदालब्धवरो निशेकयाऽष्टभिः स कृत्वा यमकेरलङ्कृताः । स्तुतीजिनानां शमदज्वरौषधीरबुबुधद् गुर्जरराजमन्त्रिणम् ॥ ११६ ॥