________________
(५४)
जैनस्तोत्रसन्दोहे।
(२४) कनकप्रभः। एतदभिधानधारकं बभूव मुनिपुङ्गवद्वयम् ।
तत्रायश्चान्द्रगच्छीयश्रीधर्मसरिपट्टपरम्परायां श्रीदेवचन्द्रमूरिविरचित सिद्धहैमशब्दानुशासनलचुन्यासविधाता ।
२ समरादित्यसंक्षेपप्रव्रज्याविधानवृत्त्यादिविरचयितुः प्रधुम्नसूरेर्गुरुः श्रीदेवानन्दसूरिशिष्यः । . एतयोः कतरस्य कृतिरिह पृ. २४ मुद्रितं साधारणजिनस्तवन-- मिति साधनाभावाद् सन्दिग्धमेव।।
(२५) नरचन्द्रमरिः। आचार्यवर्योऽयं हर्षपुरीयगच्छीयमलधारिश्रीदेवप्रभमूरिशिष्यत्रयोदशशताब्दयुत्तरार्धे विद्यमान आसीत् । सुप्रसिद्रमन्त्रिवर्यवस्तुपालाभ्यर्थनयाऽनेन कथारत्नसागरो निरमायि । एतद्व्यतिरिक्ताऽनर्धराघवटिप्पनकम् , न्यायकन्दलीटिप्पनकम्, । ज्योतिः सारः, प्राकृतदीपिकाप्रबोध इत्याचा एतदीया अनल्पग्रन्थास्तत्तच्छास्त्रेष्वस्य वैदुध्यमुद्धोधयन्ति । सं. १२७१ वर्षेऽस्यैवादेशात् गुणवल्लमेन व्याकरणचतुष्कावचूरिः समर्थिता । देवप्रभमूरीयं पाण्डवचरित्रम्, उदयप्रभमूरिसन्हब्धं धर्माभ्युदयकाव्यं चानेन समशोधि । सं. १२८८
१ टिप्पनमनपराघवशास्त्रे किल टिप्पनं च कन्दल्याम् । सारं ज्योतिषमभद् यः प्राकृतदीपिकामपि च ॥
__ न्यायकन्दलीपञ्जिकायां राजशेखरसूरिः । २ संवत् १२७१ कार्तिकशुदिषष्ठयां श्रीनरचन्द्रसूरीणामादेशेन गुणवल्लभेन समर्थितेयं पुस्तिका । प्र. २८१८
-