________________
प्रस्तावना।
-
-
समनस्कमनश्चमत्कारिण्यः कृतयस्त्वस्य१ पेमानन्दमहाकाव्यम् । २ बालभारतमहाकाव्यम् । ३ काव्यकल्पलता (कविशिक्षा) ४ स्यादिशब्दसमुच्चयः ५ कलाकलापः
६ छन्दोरत्नावली, मुक्तावली च ।* . सत्तासमयस्तु वीसलदेव नरेश्वर-मन्त्रि वस्तुपालादिसमकालीनत्वात् सुनिश्चित एव त्रयोदशशताब्दीरूपः ।
वरिवर्ति पत्तनस्थ टांगडियावाडान्तर्गतजिनालये प्रतिमास्य । ४ विवेकविलासाधिप्रणेता ।
५ व्यावणितं चात्रैकोनविंशतिसर्गात्मके श्रीऋषभजिनचरितं । मुद्राप्यतेऽभुना गायकवाड ओरीयेन्टल इन्स्टीटयुट (वडोदराद्वारा)
६ प्रसिद्धिमानीतमिदं निर्णयसागर मुद्रणालयाधिकारिणा काव्यमालायम्। ७ प्रसिद्धेयं चोखंवा ग्रन्थमालायाम् ८ प्रकटीकृतोऽय पं. लालचन्दभगवानदासगान्धीमहाशयेन । ९ उक्तं च कीर्तिदानप्रसंगे उपदेश तरङ्गिण्यां रत्नमन्दिरगणिना
“एकदाऽमरचन्द्रमुनी पर्षदि तत्कालकृतनव्या लोकैव्याख्यानं कुर्वति द्विपदी प्रोता । 'अस्मिन्नसारे संसारे सारं सारङ्गलोचना।' वन्दनार्थमागच्छता द्वारस्थेन मन्त्रिणा श्रुता । अहो रागी स्त्रीकथाकृद् मुनिः इति ध्याला न वन्दितः ज्ञातमन्त्रिचित्ताभिप्रायेणामरचन्द्रेणोकम्'अस्मिन्नसारे संसारे सारं सारङ्गलोचना ।
यत्कुक्षिप्रभवा पते वस्तुपाल भवादृशा ॥' शुष्टेन पादोपवेशनं कारितम् ।
१० तस्यायं लेख:-" संवत् १३४९ चैत्रवदि ६ शनी श्रीवायटीयगच्छे श्रीजिनदत्तसूरिशिष्यपण्डितश्रीअमरचन्द्रमूर्तिः पण्डित महेन्द्रसियान्दनचन्द्राख्येन कारिता । शिवमस्तु ।"
( प्राचीनजैनलेखसंग्रहद्वितीयविभागे सारः ५२१)