________________
प्रस्तावना।
(४१) अद्यावधि प्रसिद्धिमागता सुरिशिरोमणेरस्य कृतिततिस्त्वेवम् । सिद्धहेमशब्दानुशासनम् ( सवृत्ति ) परिशिष्टपर्व काव्यानुशासनम्
अर्हनीतिः छन्दोऽनुशासनम्
सप्तसन्धानमहाकाव्यम् लिङ्गानुशासनम्
द्वयाश्रयमहाकाव्यम् (सं.) वादानुशासनम् (:)
कुमारपाल, (प्रा.) धातुपारायणम्
वीतरागस्तोत्रम् महार्णवन्यासः
महादेवस्तोत्रम् त्रिषष्टिशलाकापुरुषचरित्राणि अर्हन्नामसहस्रसमुच्चयः अन्ययोगव्यवच्छेदद्वात्रिंशिका प्रमाणमीमांसा अयोगव्यवच्छेदिका द्वात्रिंशिका योगशास्त्रम् (सवृत्ति) अभिधानचिन्तामणिः ( सवृत्तिः) देशीयनाममाला (सवृत्तिः) १ व्याकरणं पञ्चाङ्गं प्रमाणशास्त्रं प्रमाणमीमांसा ।
छन्दोऽलङ्कतिचूडामणी च शास्त्रे विभुयधित ॥ एकार्थानेकार्था देश्या निघण्ट इति च चत्वारः । विहिताश्च नामकोशा भुवि कवितानटयुपाध्यायाः ॥ त्र्युत्तरषष्टिशलाकानरेशवृत्तं गृहिवतविचारे । अध्यात्मयोगशास्त्रं विदधे जगदुपकृतिविधित्सुः ॥ लक्षणसाहित्यगुणं विदधे च द्वयाश्रयं महाकाव्यम् । चके विंशतिमुच्चैः स वीतरागस्तवानां च ॥ इति तद्विहितप्रन्थसङ्ख्यैव नहि विद्यते । नामापि न विदन्त्येषां मादृशा मन्दमेधमः ॥
-प्रभावकचरित्रे भ्लो. ८३२ तः ८३६