________________
जैनस्तोत्रसन्दोहे। [श्रीपार्श्वदेवगणिकीदृशे ? 'साँस्रीस्रोप्रचण्डे ! ' सां च ली च च सौ च एतैः प्रचण्डा, सा तथोक्ता, तस्याः सम्बोधनं ना सी न नौ प्रचण्डे !समर्थ इत्यर्थः ॥ ___अस्य भावनामाह- इदानी देवगृहयन्त्रत्रयम् । तद्यथा - यम्ल्यू नामगर्भितस्य वा क्ष्ल्यू वाक्यूँ वा संलिख्य बाह्ये हम्ल्यू वेष्ट्यम् । पुनरपि बाह्ये षोडश स्वरान् पूरयेत् । बहिरष्टदलेषु क्यूँ क्यू टयूं बळ टळ धयं भयं मयं सर्वाणि पिण्डाक्षराणि संलिख्य बहिरष्टदलेषु ॐ भृङ्गी नमः, ॐ कालीनमः, ॐ कराली नमः, ॐ चण्डि ! नमः, ॐ जम्भायै नमः, ॐ चामुण्डायै नमः, ॐ अजितायै नमः, बाह्ये मायाबीजं त्रिधावेष्ट्यम् , पृथ्वीमण्डलं चतुष्कोणेषु क्षिकारं वज्राङ्कितं एतत् क्रमेण चक्रं कुङ्कुमगोरोचनया कर्पूरादिसुगन्धद्रव्यैभूर्जपत्रे लिखित्वा कुमारीसूत्रेणावेष्ट्य बाहौ धारणीयम् सर्वभयरक्षा भवति ॥
अथवा एतद् यन्त्रं श्रीखण्डकपूसदिना संलिख्य श्वेतपुष्परष्टोत्तरशतं पूजयेत् षण्मासं यावत् । लक्ष्मीः , सौभाग्यम् , सर्वकार्य सिद्धयति ॥ ___ॐ नमो भगवते पार्श्वनाथाय धरणेन्द्रसहिताय पद्मावतीसहिताय सर्वलोकहृदयानन्दकारिणी भृङ्गीदेवी सर्वसिद्धविद्या बुधाइणी कालिका सर्वविद्या मन्त्रयन्त्रमुद्रास्फोटनी कराली सर्वपरद्रव्ययोगचूर्णमथनी सर्वविषप्रमर्दिनी देवि ! अजितायाः स्वकृतं विद्यामन्त्रतन्त्रयोगचूर्णरक्षणा जम्भा परसन्यमर्दनी नमो दानन्द (2) रोगनाशिनी सकलत्रिभुवनानन्दकारिणी भृङ्गी देवी सर्वसिद्धा विद्या बुधाइणी महामोहिनी। त्रैलोक्यसंहारिणी चामुंडा ई नमो भगवती पद्मावती सर्वग्रहनिवारिणी फुट २ कंप २ शीघ्रं चालय २ बाहुं चालय २ गात्रं चालय २ पादं चालय २ सर्वाङ्गं चालय २ लालय २ धुनै ३ कम्पय २ कम्पावय २ सर्वदुष्टं विनाशय सर्वरोगं विनाशय जये विजये अजिते अपराजिते जम्भे मोहे अजिते ही २ हन २ दह २ पच २ धम २ चल २ चालय २ आक
१-२ झाँ श्रीमो ३ धनु