________________
रचितवृत्तियुतम् ] पद्मावत्यष्टकम्। '
यकारं नाम आग्नेयमण्डलं कोणेषु रंदेयम् निरन्तरं यः देयम्, स्वस्तिकामाता । भूषितम् ।
इदं यन्त्रं बिमीतकरसेन नामालिख्य खरमूत्रे स्थापिते सय उच्चाटयति । देवदत्त ! प्रसीद ह्रीकारं वारत्रयं तु वेष्टयम् ।
एतद् यन्त्रं तालपत्रकंटकेनालिख्य कुम्भमध्ये स्थाप्यम् कुम्भ च सनंद्यते ।
मायावीजं नाम त्रिविध नामगर्मितो बहिरष्टाधै माया देयम्
एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जे संलिख्य बाहौ धारणीयम् । प्रहभूतपिशाचडाकिनीराक्षसप्रभृतीनां पीडा न भवति ।
- मायाबीजं नामगर्भितं षड्विषां प्रमाणं अग्रे वज्राङ्कितं दिक्षु लकारं वौषट् मध्येषु ह्रींकारं प्रत्येकं लिखेत् ।
एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे वा नामालिख्य बाहौ धारणीथम् , भूतप्रेतपिशाचडाकिनीत्रासकंप ब्रद्धाही (१) उपशामयति । सिद्धोपदेशः ।
मायाबीजं नामगर्भितो त्रिविधावेष्ट्य सिकतामयी प्रतिमां कृत्वा लिखेत् ऊषयेत् स्थाप्य मदनकण्टकेन विद्ध्वा सर्वाङ्गं तु त्रिकटुकेन लोहशलाकायां हारो बद्ध्वा अङ्गारे स्थापयेत् तथाऽऽकर्षयति ॥
इदानी प्रहरणमनेकप्रकारं सप्रपञ्चमाहकूजत्कोदण्डकाण्डोड्डमरविधुरितक्रूरघोरोपसर्ग दिव्यं वज्रातपत्रं प्रगुणमणिरणत्किङ्किणीक्वाणरम्यम् । भास्वद् वैडूर्यदण्डं मदनविजयिनो बिभ्रती पार्श्वभर्तुः सा देवी पद्महस्ता विघटयतु महाडामरं मामकीनम् ॥ ३ ॥
विघटयतु-विनाशयतु ! कासौ की ? ! देवी पद्मावती ! किं तत् कर्मतापन्नम् ? ' महाडामरम्' महाविघ्नम् । कथंभूतम् ? 'मामकीनम्' मदीयम्। कीदृशी देवी ? 'पद्महस्ता' पद्मकरा । किं कुर्वती ? 'बिभ्रती' धारयन्ती। किं कर्मतापन्नम् ? 'वज्रातपत्रम्' वज्रं च आतपत्रं च वजात