________________
(३७८)
[कदृनाम
RANA
जैनस्तोत्रसन्दोहे।
[ ११६ ] श्रीमन्त्राधिराजस्तोत्रम् ।
॥१॥
॥२॥
॥४॥
सर्वातिशयसम्पूर्णान् ध्यात्वा सर्वजिनाधिपान् ।
पञ्चवर्णान् पञ्चरूपविषय द्रुमकुञ्जरान् चतुगात्राँश्चतुर्वक्राँश्चतुर्विशतिसज्ञितान् । __ जैनी सर्वाङ्गेषु रक्षां कुर्वे दुःखौघनाशिनीम् शिरो मे वृषभः पातु भालं श्रीअजितः प्रभुः । ___ पातां मे श्रीजिनौ नेत्रे शम्भवश्चाभिनन्दनः सुमतिः सुसीमजन्मा च श्रवणौ मम रक्षताम् ।
सुपार्थो रक्षतु घ्राणं मुखं चन्द्रप्रभः प्रभुः रसनां सुविधिः पातु कण्ठं श्रीशीतलो जिनः ।
स्कन्धं श्रेयांसः श्रीवासुपूज्यश्च विमलो भुजौ। अनन्तश्रीधर्मनाथौ पातां मे करपल्लवौ ।
शान्ति, हृदयं रक्षेन्मध्यं नाभिं च कुन्थ्वरौ मल्लिः कटी सरिफनी (१) च रक्षतान्मुनिसुव्रतः । ___ नमिर्जानुद्वयं पायानेमिर्जाद्वयं पुनः श्रीपाश्र्थो वर्द्धमानश्च रक्षतान्मे पदद्वयम् ।
चतुर्विंशतिरूपोऽध्यादहन्मे सकलं वपुः एतां जिनबलोपेतां रक्षां यः मुकृतो पठेत् ।।
स चिरायुः सुखी पुत्री निर्व्याधिर्विजयी भवेत्
॥५॥
॥७॥
॥८॥
॥९॥