________________
nawwwwww
जैनस्तोत्रसन्दोहे। [श्रीशुभसुन्दरसेअवण्ण रविकणयकंदि कंथेरीकंदय
एगवनगोखीरपाणिकामिणिसि सुसंपय । वरपंड्डुरखुरसाणरई जडजोगिहिं सत्तह
नेमिपबंधह होइ नाह ! तह तुह गुणथुत्तह ॥२४॥ इत्थं भेषजयन्त्रतन्त्रकलितैः सन्मन्त्ररत्नैश्चितां __कृत्वा श्रीमुनिसुन्दरस्तुत ! नुति देलल्लनेतस्तव । लक्ष्मीसागरनामधेय ! करुणाम्भोधे ! युगादिप्रभो ! दुस्थोऽहं शुभसुन्दराघ्रियुगलीसेवासुखं प्रार्थये ॥२५॥ इतिश्री युगादिदेवस्तोत्रं संपूर्णम् ।
मु. रूपसागरलिखितम् ॥
अवचूरीः। श्वेतार्क मूल, श्वेतरिंगणी मूल, कंथेरी मूल, एकवर्णगोदुग्धेन घर्षयित्वा पाने अपत्यप्राप्तिः । श्वेत खुरसाणीआमूलं पार्श्व स्थितं धारबन्धं करोति ॥ " इत्थं० " सुगमम् ॥ २५ ॥
इतिश्रीआदिदेवस्तवस्यावचूरिः ।। उपाध्यायश्रीभानुचन्द्रगणिशिष्यभक्तिचन्द्रगणिना लिखिता ॥