________________
गणिप्रणितः ]
श्रीयुगादिदेवस्तवः ।
ईलीमंतभिमंतिऊण चाउलजलपानई हरिसा जंति तिसंझि बीअगुणणेणं मानहं 'ॐ नमो हनुमंत ' मंति बरहल्लि पणासइ गोल्हामूलिई कंठमाल तह चीरिअ पासइं । आमल आरण तुल भागि गयमुत्तिं भाविइं
नास कस तुह पायकमलि सेवइ निअभाविदं ॥ ११ ॥
">
( ३५९ )
अवचूरिः ।
इणइ मंत्रि २१ वामकर्णे कथ्यते मीणक उत्तरति । ॐ नमो ईअले पीअले हेमवंतनिवासिनी निजजलगंधा वसरिसगंधा नासा हरिया वाता हरिसा होता कृष्णा होता नंदिका सिणगारी सुभटकरा मोरो पीठ जो न प्रकाशइ चतुर्बाह्मण प्रधात कालकालो महाकाल: पत्राणि हां फुट फुट् स्वाहा वार २१ जलचुलुक ३ मंत्री पीयते हरिषा यांति । 'ॐ नमो ईली तेली नीली हेमपंथनिवारिणी नाका हरिसा वाता हरिषा कृष्णा नर घोंघका मोरी विद्या न प्रकाशइ चतुर्ब्राह्मणघातक कालि ! २ महाकालि ! व्यंतरि स्वाहा " मोरी विद्या प्रकाशइ ते कुलि हरिस नही ' २१ गुणयेत् त्रिसंध्यां हरिषा यांति ॥ १० 11
॥ १० ॥
39
तरकु हनुमंत लंक छोडी M
“ ॐ नमो ब्रह्मा कुपुत्र काटंत कुटंत पदो लंक जाइ, माणस छोडी भंडिआ खाइ खाइ एनं मंत्रं भणित्वा उदरोपरि विंगणं मुक्त्वा ७ चीर्यते सप्तवारं पश्चात् यथेष्टं चीर्यते बरहलं याति । शेषं गुरुगम्यम् ॥ गोल्हामूलं संघृष्य दीयते मध्ये लेपश्च कंठमाला याति । ● ॐ नमो जत्ता विचित्ता सर्वरोगविसंभविपत्ता समरंती सुह संति करंता हठ रोग मूल सवि टालती, तिहुयणमेहल सुनि करती झंझावाइ तक्खणि जाइ नामेण न जाइ तु विसविसण्णं ' चीरिकायामयं मन्त्रो लिखित्वा गले बन्धनीयं कंठमाला याति ॥ आमलां काचां आणी कलिया काढी सूकवीइं, वाटी चालीई, आरणां छाणानी राख बाली नान्ही सूक्ष्म कीजइ सममात्रा ए बे वानां एकठां कीजइ, गजमूत्र भावना २१ तदभावे मानवमूत्र, पश्चात्तेनौषधेन नासो दीयते कसरोगा याति ॥ ११ ॥