________________
(३५८)
जैनस्तोत्रसन्दोहे।
[श्रीशुभसुन्दर
रक्खसदंडमनाममंति जर जाइ दुरुत्तर
पाछूतंतिइ रत्ति जह चेव सउत्तर । ईसरनेत्त भुअंगवल्लि वायसमल रक्खणि
तीयजरं तेणेक सत्तमिरि अंजणि नित्तणि ॥ ८॥ तुलछीदलनवमिरिअयोगि एगंतर नासइ
पुण पूगीफलभंगराजि नवि आयइ पासइ । सीसकवेअण दूरि जंति धवली एकक्खरि
तह तुह कामिअकामकुंभ ! पयतलि जगभित्तरि ॥९॥ 'ॐ नमो जूनलिअजारि' इअ मंत पहाविइं __ मीणइ मीणिअ टोर होइ नीरोगि सहावइ ।
अवचरिः । “ ॐ रत्नमध्यस्थितो द्योतदंडमो नाम राक्षसः ।
तस्यैकाहिकद्वयाहिक-त्र्याहिक-चतुर्थक-विषमज्वरं विकटज्वर, वेलाज्वरं तेन बन्धेन बन्धामि येन वासुदेवेन बलिर्बद्धः रक्ष रक्ष महाबल स्वाहा” २१ वार जापः ३, ३, वार एकैक गांठि बान्धिइ ७ गांठि देइ पछइं त्रिणि वार कही दोरु बांधिइ काकेऽनुत्थितेषु ज्वरगृहीतेन गुरोराहानं कार्य, पाछउ राउल! राउल! | गुरुर्भणति कउण छइ ? स कथयति गुरु गोसामि ! एकांतरादि । गुरुर्वक्ति ज्या, ज्या, इति पश्चाद् ज्वरगृ. हीतेन गम्यते । पश्चादनवलोकनपूर्व दिवसोदयं (ज्वरवेलां ) यावद. मिलनं च । अडागरपत्रत्रयवीटिकां कृत्वा चूर्णकस्थाने द्विकसकृत् क्षिप्त्वादीपा. लिकादिने दीयते तृतीयज्वरो यात्येव । रवौ कृतद्वयकैकटंक विष्टां सप्त मरिचानि संमील्य गुटिकांजनेन तृतीयज्वरो याति ॥ ८ ॥ - तुलसीपत्र ३ मरीच ९ भक्षणे वेलाज्वरो याति । पक्वपूगीफलखण्डभक्षणे भंगरापत्रभक्षणे वाऽपि ज्वरनाशः। खटिकया भाले ५। ९ । ७ ए. तल्लिखने सीसका यान्ति ॥ ९ ॥ ॐ नमो जूनली जारिमालि मूल प्रसरंति अमीम झरती राम सीता एहवी प्रीति जाइ रे विसट्टि"