________________
रहितः]
वैराट्यादेवीस्तवः ( ३४७) अमरशतनताङ्घिः कामधेनुः कवीनां दहतु कमलहस्ता भारती कल्मषं नः ॥ १५ ॥
[ १०८ ]
वैरोटयादेवीस्तवः ।
नमिऊण पासनाहं असुरिंदसुरिंदवंदिरं देवं ।
वइरुटाए थुत्तं अहयं समरामि भत्तीए ॥१॥ जा धरणोरगदइआ देवी पउमावई य वइरुट्टा । सप्पसहस्सेहि जुआ देवा किर किंकरा जाया ॥ २ ॥ नागिणि नागारूढा नागकरा नागभूसियसरीरा।।
नागेहिं सिरमाला नागमुहा सा जए जयउ ॥ ३ ॥ धरणिंदपढमपत्ती वइरुट्टानाम नागिणी विज्जा ।
सप्पकरंडगहत्था सप्पाभरणा य जा निच्चं ॥ ४ ॥ . वासुगि १ अणंत २ तक्खग ३ कंकोलय नाम ४ पउम ५
महपउमा ६ । संखकुलि ७ ससिनामा ८ अटु कुलाइं च धारेइ ॥ ५ ॥ विछिअ-कन्न-सिआली-कंकाही-गोरसप्प सप्पे अ।
मोहे उंदुर चित्ती किक्किंडूअ हिंड्ड अ वसे अ॥६॥