________________
सूरिविनिर्मितः ]
श्रीऋषिमण्डलस्तवः
( ३३५ )
तस्स य सरीरपूअं जं कासी रहेहि लोगपालाओ । तेण रहावत्तगिरी अज्जवि सो विस्सुओ जाओ ॥ १९९ ॥
सोवारयम्मि नयरम्मि वयरसाहा विणिग्गया तत्तो । सिरिवयरसामिसीसं तं वन्दे वयरसेणरिसिं ॥ २०० ॥
अवचूरिः ।
अनशनं आश्रितः । च- अन्यत् तेन झुलकेनापि शान्तेन - शमितेन आत्मकार्य लघु- शीघ्रं अनशनसाधनया आराधितम् ॥१९८॥
यतस्तस्य क्षुल्लकस्य शरीरपूज लोकपालाः रथा इति रथारूढा अकार्षुः तेन अद्यापि स रथावर्तगिरिरिति विश्रुतो जातः
"
॥ १९९ ॥
अहं तं वज्रस्वामिशिष्यं वज्रसेनऋषिं वन्दे । यो वज्रसेनो Sमा - दुर्भिक्षे श्रीवज्रस्वामिना सोपारके प्रेषितः तस्माद् वज्रशाखा निर्गता ॥ २०० ॥
S
अर्थ.
આર્લિગ્યું-અનસન આશ્રિયુ, અનઇ તીĚ ચેલઇ સમિતઇ હતઇ લધુ—શીઘ્ર આપણ અનશન સાધના કરી આરાધિ ।। ૧૯૮ ॥
જેહુ ચેલાના શરીરની પૂન્ન લેાકપાલિ રચિ ઇસી કીધી તીક્ષ્ણ કારણિ -खान લગઇ તે થાવત ગિરિ ઇસઇ નામિ” વિશ્રુત-પ્રસિદ્ધ હક
॥ १५८ ॥
હૂં' તે વજ્રા સ્વામિનઉ શિષ્ય વચરસેન ઋષીશ્વર વાં±ઉ જે વયસેન શ્રીવજ્રસ્વામિર્કે મહાદુ`િક્ષિ આવિઇ સેપારઇ પાટણ માલિક વચરશાખા વિશેષિઈં નીસરી !! ૨૦૦ ॥