________________
( ३१८ )
जैनस्तोत्र सन्दोहे
कुरुदत्तसुओ छम्मासमट्टमायवणं पारणायामं । काउं ईसाणसमो जाओ संलिहिय मासद्धं ॥ १३९ ॥ छट्टट्टममासो अद्धमासं वासाई अट्ठछम्मासा । तीसग कुरुदत्ताणं तवभत्तपरिण्णपरियाओ ॥ १४० ॥ पव्वइओ जो मायासमणिओ वीरपायमूलम्मि ।
सो अभयकुमारमुणी पत्तो विजयं वरविमाणं ॥ १४१ ॥
[ श्रीधर्मघोष
अवचूरिः ।
कुरुदत्तसुतो मुनिर्मासार्धं संलिख्य-संलेखनां कृत्वा ईशानेन्द्रसमो जातः । किं कृत्वा ? षण्मासान् यावत् षष्ठतपः आतप आघाम्लेन पारणं कृत्वा ॥ १३९ ॥
तिष्यकुरुदत्तमुन्योः तपः भक्तपरिज्ञा-प्रव्रज्या कालप्रमाणसङ्ख्या तिष्यमुनेः अष्टौ वर्षाणि षष्ठतपः आचाम्लपारणेन माससंलेखना । कुरुदत्तमुनेः षण्मासान् व्रतं अष्टमतपः आचाम्लेन पारणं, मासाई - पञ्चदशदिनानि संलेखना ॥१४०॥
०
स अभयकुमारमुनिः विजयवरप्रधानं विमानं प्राप्तः योऽमयकुमारमुनिर्जनन्या समन्वितः श्रीवीरपादमूले प्रत्रजितः ॥ १४१ ॥
अर्थ.
તિષ્ઠ મુનિઈં અનઇ કુરૂદત્ત મુનિતણી તપ--અનશન દીક્ષાકાય સંખ્યા તિષ્યમુનિનě દ્વૈતપ પારણઇ આંખલ, આઠ રિસ દીક્ષા, માસ અનસન.
॥ १३५ ॥
કુરૂદત્તમુનિનઇ છમાસ દીક્ષા, અષ્ટમતપ, આંખિલઇ પારણä, પખવાડ ભક્ત પરિહાર અનરાન. [૫૧૪૦ના
તે અભયકુમાર મુનિ વિજય ઇસિÛ નામિઇં વર-પ્રધાન વિમાન પામિ, જે અભયકુમાર જનની-માતા સહિત શ્રીમહાવીર તણઈ પગ તલિ દીક્ષિઙદીક્ષા લીધી ૫૧૪૧૫