________________
प्रस्तावना।
एतत्यगीता ग्रन्थास्त्वेवम् - १ सुभाषितरत्नसन्दोहः (सं. १०५०) २ धर्मपरीक्षा (सं. १०७०) ३ श्रावकाचारः ४ जम्बूद्वीपप्रज्ञप्ति:* ५ साईद्वयद्वीपप्रज्ञप्तिः* . ६ भावनाद्वात्रिंशिका* ७ पञ्चसङ्गहः ८ चन्द्रप्रज्ञप्तिः* ९ व्याख्याप्रज्ञप्तिः ।*
धारानगरीशासकमुञ्जपतिसभायां नवसु रत्नेष्वयमप्यन्यतम आसीदिति प्रघोषः । सत्तासमयस्त्वेकादशशताब्दीरूपः स्फुट एव। .
८. श्रीमुनिचन्द्रमूरिः सूरिपुरन्दरोऽसौ श्रीयशोभद्रमूरि-श्रीनेमिचन्द्रमूरिपट्टप्रभावकः, दिगम्बराचार्यकुमुदचन्द्रजेतुः स्याद्वादरत्नाकरप्रणेतुः श्रीवादिदेवसूरेगुरुः । अस्य जन्मस्थान-गुरुनाम-स्वर्गगमनसमयादिवृत्तान्तो वादिदेवमूरिप्रणीताभ्यां रत्नपुरीयश्रीऋषभदेवकेशरोमल्ल श्वेताम्बरसंस्थया मुद्रिताभ्यां चैकोनपञ्चाशत्प्रकरगाभ्यन्तरे श्रीमुनिचन्द्राचार्यस्तुतिः, गुरुविरहविलापः इत्येताभ्यां समासाद्यते । तचैवम्
"तं जयउ 'चिन्तयकुलं ' जयम्मि सिरिउदयसेलसिहरं व । भव्वजियकमलबंधव ! जम्मि तुम तमहरो जाओ।॥ २६ ॥