________________
(१६) जैनस्तोत्रसन्दोहे ।
अस्य कृतयः-तिलकेमञ्जरीकथा, सावयविहिपयरणं, ऋषभपश्चाशिका, शोभनैस्तुतिवृत्तिः, विरोधाभासालङ्कारमया श्रीमहावीरस्तुतिः ( गा. ३०) सत्यपुरीयश्रीमहावीरोत्साहः ( गा. १५), संस्कृतप्राकृतमयः श्रीवीरस्तवः ( प. १०)
१ मुद्रितेय निर्णयसागरमुद्रणालये काव्यमालायाम् । २-३ प्रसिद्धिमेष्यतः आगमोदयसमितिद्वारा स्तोककालेन । ४ प्रभावकचरित्र कारणनमस्कृत्यं स्तुतिं तत्र विरोधाभाससंस्कृताम् ।
चकार प्राकृतां ' देव निम्मले ' त्यादि सास्ति च ॥ २२६ ॥ इति निर्दिष्टमस्ति, पर जैनसाहित्यसंशोधक (त्रिमासिक) स्य खं. ३. अं ३ मुद्रितं तु 'निम्मलणहे वि अणहे ' इत्याद्यपद्यात्मकम् ।।
५ प्राकटयं नीतोऽयं जैनसाहित्यसंशोधके (खै. ३, अं. ३)। ६ निरीक्षणीयमस्यैव ९१ तमं पृष्ठम् ।
७. आमतगतिः दैगम्बर काष्ठासङ्घ-माथुरसम्प्रदायेऽजायतायमाचार्यः। अस्य वंशवृक्षस्तु धर्मपरीक्षाप्रान्तप्रदत्तप्रशस्त्यनुसारेगेत्थम्
वीरसेनाचार्यः
देवसेनाचार्यः
अमितगतिः
नेमिषेणः
माधवसेनः
अमितगतिः