________________
सरिविरचितः]
श्रीऋषिमण्डलस्तवः
(२९५)
जो कम्मसेसवलिं अविहं छिदिउं निरवसेसं । सिद्धिवसहिमुवगओ तमहं लोहं नमसासि ।। ६८॥ जेणेगराइयाए चउदस अहिआसिया उ उवसग्गा । वोसट्टचत्तदेहं तमहं वंदे समणभदं ॥ ६९ ॥ भोगेसु य रज्नंतो धर्म सोऊण वद्धमाणस्स । सो समणो पन्वइओ सुपइरिसिं नमसामि ॥ ७० ॥ जो वागरिऊण वीरेण सिंहनिक्कीलिए तवोकम्मे । उस्सप्पिणीइ भरहे अपच्छिमो सत्तितं वंदे ॥ ७१ ॥ धणकणगरयणपउरो जेण य संसारभमणभीएण । मुक्को कुटुंबवासो तं सिरसा सुव्वयं वंदे ॥ ७२ ॥ जेण कयं सामण्णं छम्मासे झाणसंजमरएणं । तं मुणिमुदारकित्तिं गोभद्दरिसिं नमसामि ॥७३॥
अवचूरिः । एव सहते-क्षमते इति शान्तिक्षमः, पुनः कथम्भूतः लौहित्यमुनिः ? प्रवरलोहसदृशवर्णः, यस्य पात्रात् जिन:-श्रीमहावीरः पाणिभ्यांभोक्तुं इच्छति ॥६॥
ક્ષમત-સહિત છઈ, વલી કિસિઉ છઈ મુનિ પ્રવરલાહ તેહ સરીષ દેહન વર્ણ એતલઈ શામ-કાલ વર્ણ છઈ. જેહના પત્રત જિન-શ્રી મહાવીર, પાણિ-હાથે કરી જિમવા-આહાર કરિયા વાંછઈ દા