________________
सूरिविरचितः]
श्रीऋषिमण्डलस्तकः
(२७९)
संखे कासीराया कुणालदेसाहिवो तहा रुप्पी ।
कुरुवइ अदीणसत्तू पंचालपहू अ जियसत्त ॥ १७ ॥ संजायजाइसरणा पव्वइआ छप्पि मल्लिजिणपासे ।
चउदसपुवी एए जयंतु अपुणब्भवं पत्ता ॥ १८ ॥ सद्धिं वाससयाई जेणं छद्रेण भाविओ अप्पा। बहुविहलद्धिसमिद्धं विण्डं वदामि अणगारं ॥ १९ ॥
अवचूरि । काश्या-वाणारस्याः शङ्के राजा, तथा कुणालदेशस्य अधिपतिः -स्वामी रुक्मी । राजा, कुरुमण्डलस्याधिपतिः अदोनशत्रु: च-अन्यत् । पञ्चालदेशस्य प्रभुः-जितशत्रुः ॥ १७ ॥
एते जयन्तु । कथम्भूताः ? सजातजातिस्मरणाः पुनः कथम्भूताः ? एते षडपि श्रीमल्लिजिनपार्श्वे प्रवजिताः । पुनः कथम्भूताः? चतुर्दशपूर्विणः । पुनः कथम्भूताः ? अपूनर्भवं प्राप्ताः ॥ १८ ॥ ____ अहं विण्डं-विष्णुकुमारं नमामि, यो विष्णुकुमारो वैक्रियदेह
मर्थ. કાશી–વાણારસી નગરી તણ સ્વામી શંખ રાજા (૩) કુણાલ દેશ તણુક અધિપતિ–સ્વામી રૂમી ઇસિઈ નામિઈ (૪) કરમંડળ દેશ તણુક સ્વામી અદીનશત્રુ રાજા (૫) પંચાલદેશ કાંપિલ્યપુરપાટણ તણુક સ્વામી– રાજા જિતશત્રુ (૬) ૧છા
એ છઈ રાજા જયવંત વતું, એ તે કિસા કઈ ? સંજત–ઉપનાં જાતિમરણ છઇ, વલી કિસ કઈ છઈ ? શ્રીમલ્લિનાથનઈ સમીપ દીક્ષા લીધી ७, पदी हिसा ४४ ? २९ पूर्वाधर ७४, सी सा छये ७६ ? अधुनર્ભવ-મેક્ષ પામિયાં છઈ પા૧૮
હું તે વિણકુમાર નમઉં. જિણ વિણકુમારિ વૈક્રિચદેહલાબ્ધિઈ કરી