________________
प्रस्तावना।
(१३) आसीद् द्विजन्माऽखिलमध्यदेशे, प्रकाशसङ्काश्यनिवेसजन्मा। अलब्ध देवर्षिरिति प्रसिद्धिं, यो दानवर्षिवविभूषितोऽपि ॥१॥ शास्त्रेष्वधीती कुशलः कलासु, बन्धे च बोधे च गिरां प्रकृष्टः । तस्यात्मजन्मा समभून्महात्मा, देवः स्वयम्भूरिव सर्वदेवः ॥२॥ अब्जायताक्षः समजायतास्य, श्लाध्यस्तनूजो गुणलब्धपूजः । यः शोभनत्वं शुभवर्णभाजा न नाम नाम्ना वपुषाऽप्यधत्त ॥३॥ कातन्त्रतन्त्रोदितन्त्रवेदी यो बुद्धबौद्धाहततत्त्वतत्त्वः । साहित्यविद्यार्णवपारदर्शी, निदर्शनं काव्यकृतां बभूव ॥४॥ कौमार एव क्षतमारवीर्यश्चेष्टां चिको निव रिष्टनेमेः । यः सर्वसावधनिवृत्तिगुवी, सत्यप्रतिज्ञो विदधे प्रतिज्ञाम् ॥५॥ अभ्यस्यता धर्ममकारि येन जीवाभिघातः कलयापि नैव । चित्रं चतुःसागरचक्रकाश्चिस्तथापि भूापि गुणस्वनेन ॥६॥ एनां यथामति विमृश्य निजानुजस्य
तस्योज्ज्वलां कृतिमलङ्कृतवान् स्ववृत्या । अभ्यर्थितो विदधता त्रिदिवप्रयाण तेनैव साम्प्रतकविधनपालनामा
॥७॥ कवीश्वरस्यास्य सोमश्रीनाम्नी जननीति ज्ञायते सम्यक्त्वसप्ततिकावृतेः । उक्तं च तत्र
सोमसिरी से भज्जा निरवजा वजिभजसमरूवा । जुण्हुव्व जीइ वयणं आणंदइ तिहुयणं सयलं ॥६॥ तिलकमञ्जरी नाम धनपालपुत्री, यन्नाम्ना प्रथिता तिलकमञ्जरी