________________
(२५६ )
.. जनस्तोत्रसन्दोह
[श्रीधर्मधोष
किन्तु त्वद्गुणराशिरक्तहृदयस्तत्र प्रवृत्तोऽस्म्यहं
शक्याशक्यविचारणासु विकलः प्रांया हिं रागौं जनः ॥२॥ विध्वस्तामय ! निर्जितेन्द्रियहय ! प्रक्षीणकर्माश्रय !
श्रीलीलालय ! निर्मितस्मरजय ! स्याद्वादविद्यामय!। मिथ्यात्वप्रलय ! प्रहींणविषय ! स्फूर्जत्रिलोकीदय !
श्रीपार्श्व ! स्मयरोंषदोषकुनयध्वंसिन् ! संदा त्वं जय ॥३॥ किं कारुण्यमयी किमुत्सदमयी किं विश्वमैत्रीमयी
किं वाऽऽनन्दमयी किमुन्नतिमयी कि सौख्यरेखामयी है। इत्थं यत्प्रतिमां समीक्ष्य भविनश्चेतश्चिरं तन्वते
स श्रीपार्श्वजिनस्तनोतु विशदश्रेयांसि भूयांसि नः ॥४॥ आधिव्याधिविरोधिवारिधियुधि व्यालस्फटालोरगे ___ भूतप्रेतमलिम्लुचादिषु भयं तस्येह नो जायते । नित्यं चेतसि 'पार्श्वनाथ' इति हि स्वर्गापवर्गप्रदं
सन्मन्त्रं चतुरक्षरं प्रतिकलं यः पाठसिद्धं पठेत् ॥५॥ त्वं देवः शरणं त्वमेव जनकस्त्वं त्वं गुरुस्त्वं सुहृत्
त्वं बन्धुस्त्वमसि प्रभुस्त्वमसवस्त्वं मे गतिस्त्वं मतिः । तत् किं पार्श्वविभो ! पुरःस्थितमपि त्वं सेवकं किङ्करं
मामद्यापि लसद्दयारसिकया दृष्टयापि नो वीक्षसे ? ॥६॥ शस्योऽयं समयः क्षणोऽयमनघः पुण्या त्वियं शर्वरी
श्लाध्योऽयं दिवसो लवोऽयममलः पक्षोऽयमर्चास्पदम् । मासोऽयं विशदः समाः स्फुटमिमाः श्रीपार्श्व ! विश्वप्रभो !
यत्र त्वद्वदनं व्यलोक्यत मया निःशेषसौख्यावहम् ॥७॥