________________
( २३८ )
जैनस्तोत्रसन्दोहे
[श्रीसोमतिलक
तव सिद्धस्य बुद्धस्य पादाम्भोजरजःकणः । पिपर्ति कल्पशाखीव कामितानि तनूमताम् ॥ ३ ॥ श्रीगौतमाऽक्षीणमहानसस्य तव कीर्तनात् । सुवर्णपुष्पां पृथिवीमुच्चिनोति नरश्चिरम् ॥ ४ ॥ अतिशेषेतरां धाम्ना भगवन् ! भास्करी श्रियम् । अतिसौम्यतया चान्द्रीमहो ते भीमकान्तता ॥५॥ विजित्य संसारमायाबीजं मोहमहीपतिम् । नरः स्यान्मुक्तिराज्यश्रीनायकस्त्वत्प्रसादतः ॥ ६ ॥ द्वादशाङ्गीविधौ वेधाः श्रीन्द्रादिसुरसेवितः । अगण्यपुण्यनैपुण्यं तेषां साक्षात्कृतोऽसि यैः ॥ ७ ॥ नमः स्वाहापतिज्योतिस्तिरस्कारितनुत्विषे । श्रीगोतमगुरो ! तुभ्यं वागीशाय महात्मने ॥ ८ ॥ . इति श्रीगौतम ! स्तोत्र
. मन्त्रं ते स्मरतोऽन्वहम् । श्रीजिनप्रभसूरेस्त्वं
__ भव सर्वार्थसिद्धये ॥ ९ ॥
श्रीसोमतिलकमूरिकृतं
ज्ञानपञ्चमीस्तवनम् । श्रीशैवेयं यादवविशालकुलकुवलयैकहिमरश्मिम् । गौसम्भारविभासितवस्तुस्तोमं नमस्कृत्य ॥ १ ॥