________________
प्रस्तावना
विदाङ्कुवन्तु विदितानवद्यविद्या विशुद्धहृदया विद्वांसो यथा किल वैदिकादिषु भारतवर्षीयेषु दर्शनेषु विद्यन्ते निजनिजेष्टदेवतास्तुतिरूपाणि विविधानि स्तव-स्तोत्राणि तथैव वरिवर्तन्तेऽनेकविद्वदूरविरचितानि प्रायशः शान्तरसमयानि वैराग्यगर्भितानि निर्वाणपथसार्थवाहानां रागद्वेषाद्यष्टादशदोषविनिर्मुक्तानां देवाधिदेवानां जिनानां स्तुतिरूपाणि मोहादिकर्मक्षयकारणान्यनेकशः स्तोत्राणि जैनदर्शनेऽपि । व्यावर्णितं च दृश्यते जैनानां प्राचीनतरेष्वागमादिष्वपि ग्रन्थेषु स्तवादिमाहात्म्यम् । तच्चैवम्—
I
46 “ थयथुइ मंगलेणं भंते ! जीवे किं जणेइ ? नाणदंसणचरित - बोहिलाभं संजणयइ, नाणदंस गचरित्तबोहिलाभसंपन्ने णं जीवे अंतरियं कप्पविमाणोववत्तियं आराहणं आराहेइ ॥ १४ ॥ " ( उत्तरा० अध्य० २९ )
" जरसमाई रयणा अण्णायगुणावि ते समिति जहा । कम्मजराइ थुइमाइयावि तह भावरयगा उ ॥ "
( पञ्च ० ४, गा. २६ )