________________
( ११० )
जैनस्तोत्रसन्दोहे
[ श्रीधर्मघोषसूरि
पिअमइपिअ अवराइ अनिवासि सिंहपुर पंचमए ( ५ ) ॥ ३ ॥ आणि दिवि सामाणिअतिअसा छमि (६) सत्तमे उभवे । तं हत्थिणाउरनाहो संखनिवा जसमईसगाहो ( ७ ) ॥४॥ अवराइयम्मि अमरा अट्टमए (८) दुदुरिट्ठरिउमी । नवमे अरिनेमी (९) जिअराओ राइमइपणओ || ५ ॥ सिवमासाढसिअट्ठमि सावणपंचमिर्हि जम्मु छट्टि वयं । कत्तिअ वई बारसि चुइ तुह आसाअअमावसी नाणं ॥ ६ ॥ इअ थुणिओ दुहदलणो देविंदनओ अरिट्टनेमिजिणो । मइ धम्मकित्तिविज्जाणंदयरो होउ सयकालं ।। ७ ॥
[ ४२ ] श्रीपार्श्वनाथ १० भवस्तवनम् ।
नवत्थं नीलाहं वामंगजमाससेणयं पासं । भबदहगसंथवेणं थोसामि दुहावराहियं ॥ १ ॥ पढमभवे पोअणपुरि मरुभूइदिओस कमठभुअगहओ (१) पहु ! वणदिओसि बाअम्मि कम कुकडभु अगडसिओ (२) तइए पहु ! सहसारे इअरो धूमाइ (३) तिलयपुरि तुरिए । खयरवर किरणवेगो गहिअवओ कमढभुअगहओ (४) ॥३॥ अच्चुअसुरो तमिअरो रिहाए पंचमे (५) हओ छ । कमढचिलाएण सुहंकरापहू वज्जनाहरिसी ( ६ ) ॥ ४ ॥ तं मज्जिम विज्जे सत्तमए सत्तमीइ इअरो उ ( ७ ) अट्टमभवे सुरपुरे कणय हो खयरचक्किणी || ५ ||