________________
(९१ )
धनपालप्रणीतः] श्रीवीरस्तवः
[३१] महाकविश्रीधनपालप्रणीतः
संस्कृतप्राकृतमयः श्रीवीरस्तवः।
सरभसनृत्यत्सुरयुवतिकुचतटत्रुटितहारतारकितम् । जायं सिद्धत्थनरिंदमंदिरं जस्स जम्मंमि ॥ १ ॥ बुवाऽवधिना निजजन्ममजने हृदयभावमशनिभृतः । लीलाइ चलणकोडीइ चालिओ जेण सुरसेलो ॥ २ ॥ येन च बाल्ये विबुधो विवर्द्धमानः सविभ्रम नभसि । हणिऊण मुट्ठिणा वामणीकओ कुलिसकढिणेणं ॥ ३ ॥ सुरपतिपुरतो विवृति वितन्वता विततवाङ्मयं येन । जणियं जयस्स विज्जोवएससमए महच्छरियं ॥ ४ ॥ मातापित्रोः प्रेमानुबन्धमधिकं विबुध्य यः स्थितवान् । दिव्वालंकारफुरंतविग्गहो चत्तसंगो वि ॥ ५ ॥ येन परित्यज्य जरत्तृणमिव राज्यं समं सुहृत्स्वजनैः । बूढो दढनियमभरो लीलाइ गिरिंदरंदयरो ॥ ६ ॥ सङ्गमकसुराधिपविक्षिप्तदिप्तदम्भोलिभेदसम्भ्रान्तः । चमरो चलणुप्पलमूलमागओ रक्खिओ जेण ॥ ७ ॥ येन घनकर्मपटलं प्रकटतपोवन्हिना विनिर्दछ । पलयरवितेयपायडमुप्पाडितमक्खयं नाणं ॥ ८ ॥