________________
विनिर्मितम् ] चतुर्विशतिजिनस्तवनम् (८५)
'सेयंसो' जंतूणं खणंपि दिट्टे वि जस्स मुहकमले । सेयं सो जं देइ पूइओ तं कहं भणिमो? ॥ ११ । सो जयउ 'वासुपुज्जो' जं सेवइ सेरहो लंछणत्थो । जमवाहणत्तिमेयं मा होउ पुणत्ति मण्णंति ॥ १२ ॥ जो विमलो देहेणं विमलो नाणेण दसणेणं च । विमलो चारित्तेगं सो जयउ जिणेसरो 'विमलो' ॥ १३ ॥ तं नमह जिण 'मणंतं' संपत्तविसालभवसमुदंतं । जस्स न लब्भइ अंतं सुहदसणनाणविरयाणं ॥ १४ ॥ पणमह जिणवर धम्म' धम्मियमणुया विसुद्धभावेणं । खविऊण जेण कम्मा होइ अकम्मा सयाकालं ॥१५॥ संतो 'संति' जिगिंदो संतिकरो संतदुरियसंताणो । संतिं करेउ संतावनासणं संतिसंताणं ॥ १६ ॥ निरुवमसिद्धिसणाहो सिवपुरिपुरलग्गमग्गसत्थाहो । मह होउ 'कुंथुनाहो' संपाडियदुविहसुहलाहो ॥ १७ ॥ सिद्धिपुरंधीइ कए मुक्का चउसद्विसहस्सरमणीओ। 'अर'जिणवर ! तुह चरियं अच्छरियं कस्स न जणेइ ? ॥१८॥ निम्महियमोहमलं 'मल्लिं' तित्थेसरं पणिवयामि । इत्थीण पहाणत्तं निव्वडियं जस्स तित्थंमि ॥ १९ ॥ धरणिभरधरणखिन्नो जस्स समीवंमि वीससइ कुम्मो । लंछणछलेण देवं तं 'मुणिसुव्वय' महं वंदे ॥ २० ॥ निश्चमखंडियचित्तं पहुप्पयावं कलंकपरिमुक्कं । अरुणकरं निदोसं अहिनवचंदं 'नमि' नमह ॥ २१ ॥