________________
प्रणीतम् ]
चतुर्विंशतिजिनस्तवनम् [ २६ ] प्रथमभरतगत - वर्त्तमानकालीन - चतुर्विंशतिजिनस्तवनम् ।
अमरनररायमहिए सिद्धे नमिऊण सव्वभावेणं । गणणावलियाइ जिणे कित्तिज्जंते निसामेह ॥ १ ॥ पढमं उसभं वंदे बीयं अजियं च संभवं तइयं । अभिनंदणं चउत्थं सुमइजिणं पंचमं वंदे ॥ २ ॥ पउमपह जिग छटुं सुपासजिणं नाम सत्तमं वंदे । चंदप्पहजिणचंदं नाणधरं अद्रुमं वंदे || ३ || नवमं च पुष्पदंतं दमं वंदामि सीयलं सिरसा । सिज्जंसं इगारसमं बारसमं वासुपुज्जजिणं ॥ ४ ॥ तेरसमं विमलजिणं चउदसमं अनंतयं नम॑सामि । पनरसमं चिय धम्मं संतिं वंदामि सोलसमं ॥ ५ ॥ सतरसमं चिय कुंथुं अढारसमं अरं जिणं नम॑सामि । मल्लि एगुणवीस वीसं मुणिसुव्वयं वंदे ॥ ६ ॥ नमिनाह इक्कवीसइमो बावीस मो अरिट्ठवरनेमी | तेवीसमो पासो चउवीसइमो महावीरो ॥ ७ ॥ इय चउवीसइतित्थयरा सव्वे विय केवली अमियनाणी । देवासुरेहि महिया दिंतु समाहिं च बोहिं च ॥ ८ ॥
(८३)