________________
)
(0
-
क्रमाङ्कः स्तुत्यनाम
१ अर्हन्नामसहस्रसमुच्चयः २ जिनस्तवः (सं० प्रा०) ३ साधारणस्तोत्रम् ४ साधारणजिनस्तोत्रम् ५ सर्वजिनसाधारणस्तवः ६ सर्वजिनस्तवः ७ साधारणजिनस्तवनम्
२
.
अनुक्रमणिका.
आदिप्रतीकम् कर्तृनाम अईन्नामापि कर्णाभ्यां हेमचन्द्राचार्यः विश्वत्रयैकदर्शन. ___धर्मघोषसूरिः श्रीवीतराग ! विगत. सोमप्रभसूरिः त्वत्सेवानिरतांस्त्वद० श्रीहरिभद्रसूरिः सरति सरति चेतः नरचन्द्रसूरिः कलाभवन्तं सकला. देवसुन्दरसूरिः प्रतिहार्यकलिता पार्श्वचन्द्रसूरिः (?) जयति जङ्गमकल्प. जिनपते ! द्रुतमिन्द्रिय अमरचन्द्रसूरिः अनवरतममर.
भावदेवसूरिः व्यधित साधितसाधु० सोमप्रभसूरिः शान्तो वेषः शमसुख० बप्पभटिसूरिः संसारसारं शैवश्री अमरचन्द्रसूरिः सत्वेषु मैत्री गुणिषु० अमितगतिः नतनाकिनिकाय विजयप्रभसूरिः सकलसुरेश्वरमुख्या० महिमेरुः
जैनस्तोत्रसन्दोहे।
कनकप्रभा
९ सर्वजिनस्तवः १. श्रीजिनस्तवः
२ २
१२ साधारणजिनस्तवनम्
२
१४ परमात्मषट्त्रिंशिका १५ जिनस्तवनम् १६ जिनस्तुतिपञ्चाशिका
WWW