________________
(६०)
जैनस्तोत्रसन्दोहे
[श्रीदेवेन्द्रसूरि
भाविजिना:
वसन्तध्वजमीडेऽहं तथा रेवतिमातुलम् । त्रिषम्भ-घटितौ चैवावसं चापदादिकम् ॥ ९ ॥ भ्रमानन्दं त्रिनयनं विद्वांसं पृथुगं तथा । भगेन्द्र गोस्वामिनं च नमस्यामि प्रवासिनम् ॥ १० ॥ मण्डलोकं महावस्तू-दयार्य-स्वामिनौ श्रये। दुर्दरिक-प्रबोधेशाऽभयागान् नौम्यहं तथा ॥ ११ ॥ दफारिक व्रतस्वामि-निधानको श्रये तथा । त्रिकर्मकं चेति भावि-जिनेशाः सन्तु शान्तये ॥ १२ ॥ इत्थं चतुर्थे भरतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्युः श्रीसङ्घतिलकश्रियम् ॥ १३ ॥
पञ्चमभरतस्तवः ॥ ५॥
अतीतजिनाः
पद्मचन्द्रं च रक्ताङ्गं पूजयेऽहमयोगकम् । सर्वार्थ मृगनाथं च हरिभद्रं गणाधिपम् ॥ १ ॥ पारित्रिकं ब्रह्मनाथं मुनीन्द्र दीपकं तथा । राजर्षि च विशाखं चाऽचिन्तितं चिन्तयाम्यहम् ॥ २ ॥ रविस्वामि-सोमदत्तौ जयस्वामिनमाश्रये । मोक्षनाथं तथा श्रग्यभानुं च धनुषाङ्गकम् ॥ ३ ॥