________________
( ३० )
जैनस्तोत्रसन्दोहे
एवंविधे शास्तार वीतदोषे महाकृपालौ परमार्थवैद्ये । मध्यस्थभावोऽपि हि शोच्य एव प्रद्वेषदग्धेषु क एष वादः ? || ६ || न तानि चक्षूंषि न यैर्निरीक्ष्यसे न तानि चेतांसि न यैर्विचिन्त्यसे । -न ता गिरो या न वदन्ति ते गुणान्न ते गुणा ये न भवन्तमाश्रिताः ॥७॥ तचक्षुर्दृश्यसे येन तन्मनो येन चिन्त्यसे ।
[श्रोअमरचन्द्र
सज्जनानन्दजननी सा वाणी स्तूयसे यया ॥८॥
न तव यान्ति जिनेन्द्र ! गुणा मिटिं मम तु शक्तिरूपैति परिक्षयम् ।
निगदितैर्बहुभिः किमिहापरै
रपरिमाणगुणोऽसि नमोऽस्तु ते ॥ ९ ॥
[ १३ ] वायटगच्छीय श्री अमरचन्द्रसूरिमूत्रितम् पञ्चवर्गपरिहारमयं
साधारणजिनस्तवनम् ।
( पद्मानन्द महाकाव्यमध्यगतम् ) अनुष्टुब्वृत्तम् ।
संसारसारं शैव श्रीसरसीसरसीरुहम् । ऋषीश्वरं वृषावासं श्रेयसां संश्रयं श्रये ॥ १ ॥ सुरावासश्रिया स्वैरं स सर्वसहया सह । आशा यशः शशी यस्य सहासाः सहसाश्रयत् ॥२॥
युग्मम् ।