________________
विरचितः]
अर्हनामसहस्रसमुचयः
AANANNA
कृती कृतार्थः संस्कृत्यः कृतकृत्यः कृतक्रतुः । नित्यो मृत्युभयोऽमृत्युरमृतात्माऽमृतोद्भवः ॥ १॥ हिरण्यगर्भः श्रीगर्भः प्रभूतविभवोऽभवः । स्वयम्प्रभः प्रभूतात्मा भवो भावो भवान्तकः ।।२॥ महाऽशोकध्वजोऽशोकः कः स्रष्टा पमविष्टरः। पद्मशः पत्नसम्भूतिः पमनाभिरनुत्तरः ॥ ३॥ पायोनिर्जगधोनिरित्यः स्तुत्यः स्तुतीश्वरः । स्तवना) हृषीकेशोऽजितो जेयः कृतक्रियः ॥ ४ ॥ विशालो विपुलोद्योतिरतुलोऽचिन्त्यवैभवः । सुसंवृत्तः मुगुप्तात्मा शुभंयुः शुभकर्मकृत् ॥५। एकविधो महावैद्यो मुनिः परिवृढो दृढः ।। पतिर्विद्यानिधिः साक्षी विनेता विहतान्तकः ॥ ६ ॥ पिता पितामहः पाता पवित्रः पावनो गतिः । त्राता भिषगवरो वर्यो वरदः पारदः पुमान् ॥ ७॥ कविः पुराणपुरुषो वर्षीयान् ऋषभः पुरः । प्रतिष्ठाप्रसवो हेतुर्भुवनैकपितामहः ॥ ८ ॥ श्रीवत्सलक्षणः श्लक्ष्णो लक्षण्यः शुभलक्षणः । निरक्षः पुण्डरीकाक्षः पुष्कलः पुष्फलेक्षणः ॥ ९ ॥ सिद्धिदः सिद्धसङ्कल्पः सिद्धात्मा सिद्धशासनः। बुद्धबोद्धयो महाबुद्धिर्वर्द्धमानो महर्द्धिकः ॥ १० ॥ वेदाङ्गो वेदविद् वेद्यो जातरूपो विदांवरः । वेदवैद्यः स्वसंवेद्यो विवेदो वदतांवरः॥११॥ ॥ इति श्रीमहंगामसहनसमुच्चये चतुर्थ वातप्रकाशः ॥ ५ ॥