________________
सञ्चार्यमाणप्रतिभाप्रवहणा भव्यजनमलिनमनो विमलतामापादयन्ती स्रोतस्विनी द्वादशाङ्गी प्रक्षालयति प्राणिनां पापपङ्क, विशोधयतितरामात्मानं, विवर्द्धयति पुण्याङ्कुराणि, विनाशयति त्रिविधमपितापमिति कथने नास्त्येव कथमपि कथंकथिकताया अवकाशः ।
प्रतिदिनं प्रणवमायाबीजपूर्वकं नमोऽन्तं भगवतो भवतो नाममन्नाक्षरस्मरणकारिणां शरीरिणां न प्ररोहन्ति व्याघयः, प्रभवन्ति नाधयः, नोल्सन्ति नागोरगमृगेन्द्रारण्य वारिधिक्षुद्रदेवासुरप्रभृतीनां भयानि, समुल्लसन्ति सुखानि, वृद्धिमृच्छति कुटुम्बम् , समेधते धनम् , किं बहुना ? सफलता मायान्ति सर्वेऽपि प्रियासुतारोग्यसम्पदादिका मनोऽभिलषिता मनोरथा ऐहिका पारत्रिकाश्च ।
निवसन्ति भवति क्षान्त्यार्जवमार्दवप्रभृतयो यतिधर्माः, गाम्भीयौदार्यधैर्यमुखा स्तुहिनगिरिसुधांशुदिग्दन्तिशक्रगजगौरीशरूप्याचलक्षीरोदधिफेनप्रसरावदाताः सङ्खातीता गुणाः, तपः सम्पदः, क्षीराश्रवादयस्त्रिभुवनाश्चर्यजनका अनेका महत्यो लब्धयश्च ।
इत्याद्यनेक गुणगणाकृष्ठचेता भवच्छिष्यसन्ततिसमुद्भूतैरेव महद्भिराचार्यादित्रिविद्वद्भिः प्रणीतानामनेकेशां चित्रश्लेषयमकालङ्कारालङ्कतानां विविधरसनिकेतनानां स्तोत्राणां सुमहान् सङ्ग्रहोऽयं जैनस्तोत्रसमुच्चयप्रथमविभागरूपः समर्पयाम्यसावहं प्रमोदभरमेदुरो भवत एव केवलज्ञानप्रदानदक्षे करकिसलयेनागजी भूधरनी पोळ, सङ्घकिङ्करः
अमदावाद. साराभाई मणीलाल नवाब,