________________
roo5$$$$$$$$$$$$$
(१४) जीवाजीवाभिगम (३) पडिवत्ति (च.) दीवसमुद्द
[३८]
55555555555555pxorg
OCC另乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐玩5C
सिंदुवारमल्लदामेति वा सेतासोएति वा सेयकणवीरेति वा सेयबंधुजीवएइ वा, भवे एयारूवे सिया?, णो तिणढे समढे तेसिंणं सुकिल्लाणं तणाणं मणीणं य एत्तो इट्ठतराए चेव जाव वण्णेणं पं०, तेसिंणं भंते ! तणाण य मणीण य केरिसए गंधे पं०?, से जहाणामए-कोट्ठपुडाण वा पत्तपुडाण वा चोयपुडाण वा तगरपुडाण वा एलापुडाण वा किरिमेरूपुडाण वा चंदणपुडाण वा कुंकुमपुडाण वा उसीरपुडाण वा चंपगपुडाण वा मरूयगपुडाण वा दमणगपुडाण वा जातिपुडाण वा जूहियापुडाण वा मल्लियापुडाण वा णोमालियापुडाण वा वासंतियपुडाण वा केयतिपुडाण वा कप्पूरपुडाण वा पाडलिपुडाण वा अणुवायंसि उब्भिज्जमाणाण वा णिब्भिज्जमाणाण वा कोट्टेजमाणाण वा रूविज्जमाणाण वा उक्किरिज्जमाणाण वा विकिरिज्जमाणाण वा परिभुज्जमाणाण वा परिभाएज्जमाणाण वा भंडाओ वा भंडं साहरिज्जमाणाणं ओराला मणुण्णा घाणमणणिव्वुतिकरा सव्वतो समंता गंधा अभिणिस्सवंति, भवेएयारूवे सिया?, णो तिणढे समढे, तेसिंणं तणाणं मणीण य एत्तो इठ्ठतराए चेव जाव गंधे पं०, तेसिं णं भंते ! तणाण य मणीण य केरिसए फासे पं० ?, से जहाणामए-आइणेति वा रूएति वा बूरेति वा णवणीतेति वा हंसगब्भतूलीति वा सिरीसकुसुमणिचतेति वा बालकुमुदपत्तरासीति वा, भवे एतारूवे सिया?, णो तिणद्वे समठ्ठ, तेसिंणं तणाण य मणीण य एत्तो इट्ठतराए चेव जाव फासेणं पं०, तेसिं णं तणाणं पुव्वावरदाहिणउत्तरागतेहिं वाएहिं मंदायं २ एइयाण वेइयाणं कंपियाणं खोभियाणं चालियाणं फंदियाणं घट्टियाणं उदीरियाणं केरिसए सद्दे पं०?, से जहाणामए-सिबियाए वा संदमाणीयाए वा रहवरस्स वा सच्छत्तस्स सज्झयस्स सघंटयस्स सतोरणवरस्स सणंदिघोसस्स सखिखिणिहेमजालपेरंतपरिक्खित्तस्स हेमवयखेत्तचित्ततिणिसंकणगनिज्जुत्तदारूयागस्स सुपिणिद्धारक (प्र० सुविसुद्धचक्क) मंडलधुरागस्स कालायससुकयणेमिजंतकम्मस्स आइण्णवरतुरगसुसंपउत्तस्स कुसलणरच्छेयसारहि सुसंपरिग्गहितस्स सरसतबत्तीसतोणपरिमंडितस्ससकंकड़वडिंसगस्ससचावसरपहरणावरणहरियस्स जोहजुद्धस्स रायंगणंसिवाअंतेपुरंसि वा रम्मंसि वा मणिकोट्टिमतलंसि अभिक्खणं २ अभिघट्टिजमाणस्स वा णियट्टिज्जमाणस्स वा परूढवरतुरंगस्स चंडवेगाइट्ठ (द्ध) स्स ओराला मणुण्णा कण्णमणणिव्वुतिकरा सव्वतो समंता सद्दा अभिणिस्सवंति, भवे एतारूवे सिया ?, णो तिणढे समढे, से जहाणामए-क्यालियाए वीणाए उत्तरमंदामुच्छिताए अंके सुपइट्ठियाए चंदणसारकोणपडिघट्टियाए कुसलणरणारिसंपगहिताए पदोसपच्चूसकालसमयंसि (पा० पुव्वरत्तावरत्तकालसमयंसि) मंदं २ एइयाए वेइयाए खोभियाए उदीरियाए ओराला मणुण्णा कण्णमणणिव्वुतिकरा सव्वतो समंता सद्दा अभिणिस्सवंति, भवे एयारूवे सिया?, णो तिणढे समढे, से जहाणामए-किण्णराण वा किं पुरिसाण वा महोरगाण वा गंधव्वाण वा भद्दसालवणगयाण वा नंदणवणगयाण वा सोमणसवणगयाण वा पंडगवणगयाण वा हिमवंतमहंतमलयमंदरगिरिगुहासमण्णागयाण वाएगतो सहिताणं संमुहा (समुवा) गयाणं समुवविठ्ठाणं संनिविट्ठाणं पमुदियपक्कीलियाणं गीयरतिगंधव्वहरिसियमणाणं गेज्जं पज्जं कत्थं गेयं पायविद्धं उक्खित्तयं पवत्तयं मंदायं रोचियावसाणं सत्तसरसमण्णागयं अट्ठरससुसंपउत्तं छद्दोसविप्पमुक्कं एक्कारसगुणालंकारं अट्ठगुणोववेयं गुंजंतवंसकुहरोवगूढं रत्तं तित्थाणकरणसुद्धं मधुरं समं सुललियं सकुहरगुंजंतवंसतंतीतालसुसंपउत्तं तालसमं लयसुसंपउत्तं गहसुसंपउत्तं मणोहरं मउयरिभियपयसंचारं सुरतिं सुणतिं वरचारूरूवं दिव्वं नर्से सज्जं गेयं पगीयाणं, भवे एयारूवे सिया ?, हंता एवंभूए सिया ।१२७। तस्स णं वणसंडस्स तत्थ २ देसे २ तहिं २ बहवे खुड्डा खुडिडयाओ वावीओ पुक्खरिणीओ गुंजालियाओ दीहियाओ सरसीओ सरपंतिओ सरसरपंतीओ बिलपंतीओ अच्छाओ सण्हाओ रयतामयकूलाओ वइरामयपासाणाओ तवणिज्जमयतलाओ वेरूलियमणिफालियपडलपच्चोयडाओ णवणीयतलाओ सुवण्णसुरयणमणिवालुयाओ सुहोयारसुउत्ताराओ णाणामणितित्थसुबद्धाओ चउक्कोणाओ समतीराओ आणुपुव्वसुजायवप्पगंभीरसीयलजलाओ संछण्णपत्तभिसमुणालाओ बहुउप्पलकु मुयणलिणसुभगसोंगधितपोंडरीयसयपत्तसहस्सपत्तफुल्लके सरोवइयाओ छप्पयपरिभुज्जमाणकमलाओ अच्छविमलसलिलपुण्णाओ परिहत्थभमंतमच्छकच्छभअणेगसउणमिहुणपविचरिताओ पत्तेयं २ पउमवरवेदियापरिक्खित्ताओ पत्तेयं २ वणसंडपरिक्खित्ताओ अप्पेगतियाओ आसवोदाओ
अप्पे० वारूणोदाओ अप्पे० खीरोदाओ अप्पे० घयोदाओ अप्पे० खोदोदाओ अमयरससमरसो (स्सा) दाओ अप्पे० पगतीए उदग (अमय) रसेणं पं० पासाईयाओ०, ROYo### #
### ##8| श्री आगमगुणमंजूषा : ८८05555555555555555555555FOROx
听听听听听听听听听听听听听听听乐听听听听听听听听听听听听听乐乐乐乐乐乐听听听听听听听听听听听听