SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ (१४) जीवाजीवाभिगम (३) पडिवत्ति चडव्विए नेरइया २ [२२] फफफफफफफ पुंडरीय सयपत्तसहस्सपत्तके सरफुल्लो वचियं छप्पयपरिभुज्ज माणकमलं अच्छ विमलसलिलपुण्णं परिहत्थभमं तमच्छ कच्छ भ अगस उणगणमिणयविरइयसन्नइयमहुरसरनाइयं तं पासइ त्ता तं ओगाहइ त्ता से णं तत्थ उण्हंपि पविणेज्जा तहपि पविणेज्जा खुहंपि पविणिज्जा जरंपि पवि० दाहंपि पवि० णिद्दाएज्न वा पयलाएज्न वा सतिं वा रतिं वा धिति वा मतिं वा उबलभेज्जा, सीए सीयभूए संकसमाणे २ सायासोक्खबहुले यावि विहरिज्जा, एवामेव गो० ! असब्भावपट्टवणाए उसिणवेयणिज्जेहिंतो णरएहिंतो णेरइए उव्वट्टिए समाणे जाई इमाई मणुस्सलोयंसि भवंति गोलियालिंगाणि वा सोडियालिंगाणि वा भिंडियालिंगाणि वा अयागराणि वा तंबागराणि वा तउया० सीसा० रूप्पा० सुवन्नागराणि वा हिरण्णागराणि वा कुंभारागणीइ वा मुसागणी वा इट्टयागणी वा कल्याणी वा लोहारंवरिसेइ वा जंतवाडचुल्ली वा हंडियलित्थाणि वा सोडियलि० णलागणीति वा तिलागणी वा तुसागणीति वा तत्ताइं समज्जोतीभूयाई फुल्लकिंसुयसमाणाइं उक्कासहस्साइं विणिम्मुयमाणाइं जालासहस्साइं पमुच्चमाणाई इंगालसहस्साइं पविक्खिरमाणाई अंतो २ हुहुयमाणाई चिट्ठति ताई पास त्ता ताई ओगाहइ त्ता से णं तत्थ उण्हंपि पविणेज्जा तण्हंपि पविणेज्जा खुहंपि पविणेज्जा जरंपि पविणेज्जा दाहंपि पविणेज्जा णिद्दाएज्ज वा पयलाएज्ज वा सतिं वा रतिं वा धिरं वा मतिं वा उवलभेज्जा. सीए सीयभूए संकसमाणे २ सायासोक्खबहुले यावि विहरेज्जा. भवे एयारूवे सिया ?. णो इणट्टे समट्ठे. गो० ! उसिणवेदणिज्जेसु सुरतिया तो अणिद्वतरियं चेव० उसिणवेदणं पच्चणुभवमाणा विहरंति, सीयवेदणिज्जेसु णं भंते! णिरएसु णेरतिया केरिसयं सीयवेदणं पच्चणुभवमाणा विहरंति ?. गो० ! से जहाणामए कम्मारदारएसिया तरूणे जुगवं बलवं जाव सिप्पोवगते एगं महं अयपिंडं दगवारसमाणं गहाय ताविय २ कोट्टिय २ जह० एक्काह वा दुआहं वा तियाहं वा उक्को० मासं हणेज्जा से णं तं उसिणं उसिणभूतं अयोमएणं संदंसएणं गहाय असब्भावपट्टवणाए सीयवेदणिज्जेसु णरएस पक्खिवेज्जा से तं उम्मिसियनिमिसियंतरेण पुणरवि पच्छुद्धरिस्सामीतिकट्टु पविरायमेव० पासेज्जा. तं चेव णं जाव णो चेव णं संचाएज्जा पुणरवि पच्चद्धरित्तए से णं से जहाणामए मत्तमायंगे तहेव जास सोक्खबहुले यावि विहरेज्जा एवामेव गो० ! असम्भावपट्टवणाए सीतवेदणेहिंतो णरएहिंतो नेरतिए उव्वट्टिए समाणे जाई इमाई इहं माणुस्सलो हवंति तं हिमाणि वा हिमपुंजाणि वा हिमपडलाणि वा हिमपडलपुंजाणि वा तुसाराणि वा तुसारपुंजाणि वा हिमकुंडाणि वा हिमकुंडपुंजाणि वा सीताणि वा. ताई पासति त्ता ताई ओगाहति त्ता से णं तत्थ तिसंपि पविणेज्जा तण्हंपि प० खुहंपि प० जरंपि प० दाहंपि प० निद्दाएज्ज वा पयलाएज्ज वा जाव उसिणे उसिणभूए संकसमाणे २ सायासोक्खबहुले यावि विहरेज्जा. गो० ! सीयवेयणिज्जेसु नरएसु नेरतिया एत्तो अणिट्ठयरियं चेव० सीतवेदणं पच्चणुभवमाणा विहरति । ९० इमीसे णं भंते ! रयणप्पभाए० णेरतियाणं केवतियं कालं ठिती पं० १, गो० ! जहण्णेणवि उक्कोसेणवि ठिती भाणितव्वा जाव अधेसत्तमाए ।९१ । इमीसे णं भंते ! रयणप्पभाए रतिया अनंतरं उव्वट्टिय कहिं गच्छति कहिं उववज्जंति किं नेरतिएसु उववज्जंति किं तिरिक्खजोणिएसु उववज्नंति ?, एवं उव्वट्टणा भाणितव्वा जहा वक्कंतीए तहा इहवि जाव अहेसत्तमाए ।९२। इमीसे णं भंते! रयण० नेरतिया केरिसयं पुढविफासं पच्चणुभवमाणा विहरंति ?. गो० ! अणिहं जाव अमणामं एवं जाव अहेसत्तमाए. इमीसे णं भंते ! रयणप्पभाए नेरइया केरिसयं आउफासं पच्चणुब्भवमाणा विहरंति ?, गो० ! अणिट्टं जाव अमणामं, एवं जाव अहेसत्तमाए, एवं जाव वणप्फतिफासं अधेसत्तमाए पुढवीए. इमा णं भंते! रयणप्पभापुढवी दोच्चं पुढवि पणिहाय सव्वमहंतिया बाहल्लेणं खुड्डिया सव्वंतेसु. हंता गो० ! इमा णं रयणप्पभापुढवी दोच्चं पुढवीं पणिहाय जाव सव्वक्खुड्डिया सव्वंतेसु. दोच्चा णं भंते ! पुढवी तच्चं पुढवि पणिहाय सव्वमहंतिया बाहल्लेणं पुच्छा. हंतागो० !, दोच्चा पुढवी जाव सव्वक्खुड्डिया सव्वंतेसु, एवं एएणं अभिलावेणं जाव छट्टिता पुढवी आहेसत्तमं पुढविं पणिहाय सव्वक्खुड्डिया सव्वंतेसु । ९३ । इमीसे णं भंते ! रयणप्पभाए तीसाए नरयावाससयसहस्सेसु इक्कमिक्कंसि निरयावासंसि सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता पुढवीकाइयत्ताए जाव वणस्सइकाइयत्ताए नेरइयत्ताए उववन्नपुव्वा ?, हंता गो० ! असतं अदुवा अणंतखुत्तो एवं जाव आहेसत्तमाए पुढवीए णवरं जत्थ जत्तिया णरका, इमीसे णं भंते! रयणप्पभाए० निरयपरिसामंतेसु जे पुढविक्काइया जाव वणप्फतिकाइया ते णं भंते! जीवा महाकम्मतरा चेव महाकिरियतरा चेव महाआसवतरा चेव महावेयणतरा चेव ?, हंता गो० ! इमीसे णं भंते! रयणप्पभाए फ्रफ़ श्री आगमगुणमंजूषा - ८६४ 06666666666 )
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy