________________
AGR95555555555555559
(१४) जीवाजीवामिगम (३) परिवति चाउम्बिए नेरझ्या २
२१]
555555555555555sexom
S虽军军乐乐明纸纸$$$$$$$$$$$$$$听听听听听听听听听听听听乐乐玩玩乐乐乐乐乐乐玩玩乐乐D
नेरइया ओहिणा केवतियं खेत्तं जाणंति पासंति ?, गो० ! जह० अहुट्ठगाउताई उक्को० चत्तारि गाउयाई, सक्करप्पभापु० जह० तिन्नि गाउयाई अधुट्ठाइं, एवं अद्धद्धगाउयं परिहायंति जाव अधेसत्तमाए जह० अद्धगाउयं उक्को० गाउयं, इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरतियाणं कति समुग्धाता पं०?, गो० ! चत्तारि समुग्याता पं० तं०-वेदणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए वेउब्वियसमुग्धाए, एवं जाव अहेसत्तमाए ।८९/ इमीसे णं भंते ! रयणप्पभा० नेरतिया केरिसयं खुहप्पिवासं पच्चणुभवमाणा विहरंति ?, गो० ! एगमेगस्स णं रयणप्पभापुढविनेरतियस्स असब्भावपट्ठवणाए सव्वोदधी वा सव्वपोग्गले वा आसगंसि पक्खिवेज्जा णो चेव णं से रयणप्प० णेरतिए तित्ते वा सिता वितण्हे वा सिता एरिसया णं गो० ! रयणप्पभाए णेरतिया खुधप्पिवास पच्चणुभवमाणा विहरंति, एवं जाव अधेसत्तमाए, इमीसे णं भंते ! रयणप्पभाए० नेरतिया किं एकत्तं पभू विउवित्तए पुहुत्तंपि पभू विउवित्तए ?, गो० ! एगत्तंपि पभू पुहुत्तंपि पभू विउवित्तए, एगत्तं विउव्वेमाणा एगं महं मोग्गररूवं वा एवं मुसुंढिकरवत्तअसिसत्तीहलगतामुसलचक्कणारायकुंततोमरसूललउडभिंडमालरूवं वा पुहुत्तं विउव्वेमाणा मोग्गररूवाणि वा जाव भिंडमालरूवाणि वा ताइं संखेज्जाइं णो असंखेज्जाइं संबद्धाई नो असंबद्धाई सरिसाइं नो असरिसाइं विउव्वंति त्ता अण्णमण्णस्स कायं अभिहणमाणा २ वेयणं उदीरेति उज्जलं विउलं पगाढं कक्कसं कडुयं फरूसं निठुरं चंडं तिव्वं दुक्खं दुग्गं दुरहियासं एवं जाव धूमप्पभाए पुढवीए, छट्ठसत्तमासुणं पुढवीसु नेरइया बहू महंताई लोहियकुंथुरूवाइं वइरामयतुंडाइं गोमयकीडसमाणाइं विउव्वंति त्ता अन्नमन्नस्स कायं समतुरंगेमाणा २ खायमाणा २ सयपोरागकिमियाविव चालेमाणा २ अंतो अंतो अणुप्पविसमाणा २ वेदणं उदीरंति उज्जलं जाव दुरहियासं, इमीसे णं भंते ! रयणप्प० नेरइया किं सीतवेदणं वेइंति उसिणवेदणं वेइंति सीओसिणवेदणं वेदेति ?, गो० णो सीयं वेदणं वेदेति उसिणं वेदणं वेदेति नो सीतोसिणं एवं जाव वालुयप्पभाए,पंकप्पभाए पुच्छा, गो० ! सीयंपि वेदणं उसिणंपि वेयणं० नो सीओसिणवेयणं वेयंति, ते बहुतरगा जे उसिणं वेदणं वेदेति ते थोवयरगा जे सीतं वेदणं वेइंति, धूमप्पभाए पुच्छा, गो० ! सीतंपि वेदणं वेदेति उसिणंपि वेदणं वेदेति जो सीतो०, ते बहतरगा जे सीयवेदणं वेदेति ते थोवयरका जे उसिणवेदणं वेदेति, तमाए पुच्छा, गो० सीयं वेदणं वेदेति नो उसिणं वेदणं वेदेति नो सीतोसिणं वेदणं वेदेति, एवं अहेसत्तमाए णवरं परमसीयं, इमीसे णं भंते ! रयणप्प० णेरइया केरिसयं णिरयभवं पच्चणुभवमाणा विहरंति ?, गो० ! ते णं तत्थ णिच्चं भीता णिच्चं तसिता णिच्चं छुहिया णिच्चं उव्विग्गा निच्चं उपप्पुआ णिच्वं वहिया निच्चं परममसुभमउलमणुबद्धं निरयभवं पच्चणुभवमाणा विहरंति एव जाव अधेसत्तमाए २ णं पुढवीएपंच अणुत्तरामहतिमहालया महानरगा पं० सं०-काले महाकाले रोरूए महारोरूए अप्पतिट्ठाणे,तत्थ इमे पंच महापुरिसा अणुत्तरेहिं दंडसमादाणेहि कालमासे कालं किच्चा अप्पतिट्ठाणे णरए रतियत्ताए उववण्णा तं०-रामे जमदग्निपुत्ते दढाऊ लेच्छतिपुत्ते वसु उवरिचरे सुभूमे कोरव्वे बंभदत्ते चुल्लणिसुते, ते णं तत्थ नेरतिया जाया काला कालो० जाव परमकिण्हा वण्णेणं पं० त० चेव, ते णं तत्थ वेदणं वेदेति उज्जलं विउलं जाव दुरहियासं, उसिणवेदणिज्जेसुणं भंते ! णेरतिएस णेरतिया के रिसयं उसिणवेदणं पच्चणुब्भवमाणा विहरंति, गो० ! से जहाणामए कम्मारदारए सिता तरूणे बलवं जुगवं अप्पायंके थिरग्गहत्थे दढपाणिपादपासपिटुंतरोरूसंघायपरिणए लंघणपवणजवणवग्गणपमद्दणवायामसमत्थे तलजमलजुयलबहुफलिहणिभबाहू घणणिचितवलियवद्रखंधे चम्मेठ्ठगदुहणमुट्ठियसमाहयणिचितगत्तगत्ते उरस्सबलसमण्णागए छेए दक्खे पढे कुसले णिउणे मेहावी णिउणसिप्पोवगए एगं महं अयपिंडंउदगवारसमाणं गहाय तं ताविय २ कोट्टित २ उभिदिय २ चुण्णिय २ जाव एगाई वा दुयाहं वा तियाहं वा उक्को० अद्धमासं संहणेज्जा, सेणं तं सीतं सीतीभूतं अओमएणं संदंसएणं गहाय असब्भावपट्ठवणाए उसिणवेदणिज्जेसुणरएसु पक्खिवेज्जा से णं तं उम्मिसियणिमिसियंतरेणं पुणरवि पच्चुद्धरिस्सामित्तिकटु पविरायमेव पासेज्जा पविलीणमेव पासेज्जा पविद्धत्थमेव पासिज्जा णो चेवणं संचाएति अविरायं वा अविलीणं वा अविद्धत्थं वा पुणरवि पच्चुद्धरित्तए, से जहा वा मत्तमातंगे (पाए) कुंजरे सट्ठिहायणे पढमसरयकालसमतंसि वा चरमनिदाघकालसमयंसि वा उपहाभिहए तण्हाभिहए दवग्गिजालाभिहए आउरे सुसिए पिवासिए दुब्बले किलंते एक्कं महं पुक्खरिणिं
पासेज्जा, चाउक्कोणं समतीरं अणुपुव्वसुजायवप्पगंभीरसीतलजलं संछण्णपत्तभिसमुणालं बहुउप्पलकुमुदणलिणसुभगसोगंधियपुंडरीयमहाWomeneururururuREN44455555555 श्री आगमगुणमंजूषा ८६३55555555555555555555555555OOR