________________
(१४) जीवाजीवाभिगम (२) पडिवत्ति 'तिविह'
पंचेंदियतिरिक्खजोणियणपुंसका, से किं तं एगिंदियतिरिक्खजोणियनपुंसका ?, २ पञ्जविधा पं० तं० पु० आउ० तेउ० वाउ० वण० सेत्तं एगिदियतिरिक्खजोणियणपुंसका, से किं तं बेइंदियतिरिक्ख० १, अणेगविधा पं० सेत्तं बेइंदियतिरिक्खजोणिय०, एवं तेइंदियावि चउरिदियावि, से किं तं पंचेदियतिरिक्खजोणियणपुंसका ?, २ तिविधा पं तं० - जलयरा थलयरा खहयरा, से किं तं जलयरा ?, सो चेव इत्थिभेदो आसालियसहितो भाणियव्वो, से तं पंचेदियतिरिक्खजोणियणपुसंका से किं तं मणुस्संनपुंसका ?, २ तिविधा पं० तं० कम्मभूमगा अकम्मभूमगा अंतरदीवका भेदा भाणियव्वा । ५९ । णपुंसकस्स णं भंते ! केवतियं कालं ठिती पं० ?, गो० ! जह० अंतो० उक्को० तेत्तीसं सागरोवमाइं, नेरइयनपुंसगस्स णं भंते! केवतियं कालं ठिती पं० ?, गो० ! जह० दसवाससहस्साइं उक्को० तेत्तीसं सागरोवमाई, सेव्वसि ठिती भाणियव्वा जाव असत्तमापुढवीनेरइया, तिरिक्खजोणियणपुंसकस्स णं भंते! केवइयं कालं ठिती पं० ?, गो० ! जह० अंतो० उक्को० पुव्वकोडी एगिंदियतिरिक्खजोणियणपुंसकं० जह० अंतो० उक्को० बावीसं वाससहस्साई, पुढवीकाइयएगिदियतिरिक्खजोणियणपुंसकस्स णं भंते! केवतियं कालं ठिती पं० ?, जह० अंतो० उक्को० बावीसं वाससहस्साइं सव्वेसिं एगिदियणपुंसकाणं ठिती भाणियव्वा, बेइंदियतेइंदियचउरिदियणपुंसकाणं ठिती भाणितव्वा, पंचिदियतिरिक्खजोणियणपुंसकस्स णं भंते! केवतियं कालं ठिती पं० १, गो० ! जह० अंतो० उक्को० पुव्वकोडी एवं जलयरतिरिक्खचउप्पदथलयरउरपरिसप्पभुयपरिसप्पखहयरतिरिक्ख० सव्वेसिं जह० अंतो० उक्को० पुव्वकोडी, मणुस्सणपुसंकस्स भंते! केवतियं कालं ठिती पं० १, गो० ? खेत्तं पडुच्च जह० अंतो० उक्को० पुव्वकोडी धम्मचरणं पडुच्च जह० अंतो० उक्को० देसूणा पुव्वकोडी, कम्मभूमगभरहे(१५२) रवयपुव्वविदेहअवरविदेहमणुस्सणपुंसकस्सवि तहेव, अकम्मभूमगमणुस्सणपुंसकस्स णं भंते! केवतियं कालं ठिती पं० ?, गो० ! जम्मणं पडुच्च जह० अंतो० उक्को० अंतोमु० साहरणं पडुच्च जह० अंतो० उक्को० देसूणा पुव्वकोडी, एवं जाव अंतरदीवकाणं, णपुंसए णं भंते! णपुंसएत्ति कालतो केवच्चिरं होइ ?, गो० ! जह० एक्कं समयं उक्को० तरूकालो, णेरइयणपुंसए णं भंते ! ०, गो० ! जह० दसवाससहस्साइं उक्को० तेत्तीस सागरोवमाई एवं पुढवीए ठिती भाणियव्वा, तिरिक्खजोणियणपुंसए णं भंते ! ति० ?, गो० ! जह० अंतो० उक्को० वणस्सतिकालो एवं एगिंदियणपुंसकस्स, वणस्सतिकाइयस्सवि एवमेव, सेसाणं जह० अंतो० उक्को० असंखिज्जं कालं असंखेज्जाओ उस्सप्पिणीओसप्पिणीओ कालतो खेत्तओ असंखेज्जा लोया, बेइंदियतेइंदियचउरिदियनपुंसकाण य जह० अंतो० उक्को० संखेज्जं कालं, पंचिंदियतिरिक्खजोणियणपुंसए णं भंते !० १, गो० । जह० अंतो० उक्को० पुव्वको डिपुहुत्तं एवं जलयरतिरिक्खचउप्पदथलचरउरपरिसप्पभुयपरिसप्पमहोरगाणवि, मणुस्सणपुंसकस्स णं भंते ! ० ?, खेत्तं पडुच्च जह० अंतो० उक्को० पुव्वकोडिपुहुत्तं धम्मचरणं पडुच्च जह० एक्वं समयं उक्को० देसूणा पुव्वकोडी, एवं कम्मभूमगभरहेरक्यपुव्वविदेह अवरविदेहेसुवि भाणियव्वं, अकम्मभूमगमणुस्सणपुंसए णं भंते १० १, जम्मणं पडुच्च जह० अंतो० उक्को० मुहुत्तपुहुत्तं साहरणं पडुच्च जह० अंतो० उक्को० देसूणा पुव्वकोडी एवं सव्वेसिं जाव अंतरदीवगाणं, णपुंसकस्स णं भंते! केवतियं कालं अंतरं होइ ?, गो० ! जह० अंतो० उक्को० सागरोवमसयपुहुत्तं सातिरेगें, णेरइयणपुंसकस्स णं भंते! केवतियं कालं अंतरं होइ ?, गो० ! जह० अंतो० उक्को० तरूकालो, रयणप्पभापुढवीनेरइयणपुंसकस्स जह० अंतो० उक्को० तरूकालो, एवं सव्वेसिं जाव अहेसत्तमा, तिरिक्खजोणियणपुंसकस्स० ?, जह० अंतो० उक्को० सागरोवमसयपुहुत्तं सातिरेगं, एगिदियतिरिक्खजोणियणपुंसकस्स जह० अंतो० उक्को० दो सागरोबमसहस्साइं संखेज्जवासमब्भहियाई, पुढवी आउतेउवाऊणं जह० अंतो० उक्को० वणस्सइकाला, वणस्सतिकाइयाणं जह० अंतो० उक्को० असंखेज्जं कालं जाव असंखेज्जा लोया, सेसाणं बेइंदियादीणं जाव खयराणं जह० अंतो० उक्को० वणस्सतिकालो, मणुस्सणपुंसकस्स खेत्तं पडुच्च जह० अंतो० उक्को० वणस्सतिकालो धम्मचरणं पडुच्च जह० एवं समयं उक्को० अनंतं कालं जाव अवड्ढपोग्गलपरियहं देसूणं एवं कम्मभूमकस्सवि भरतेरवतस्स पुव्वविदेह अवरविदेहकस्सवि, अकम्मभूमकमणुस्सणपुंसकस्स णं भंते! केवतियं कालं० १, जम्मणं पडुच्च जह० अंतो० उक्को० वणस्सतिकालो संहरणं पडुच्च जह० अंतो० उक्को० वणस्सतिकालो एवं जाव अंतरदीवगत्ति । ६० । एतेसिं णं भंते ! णेरइयणपुंसकाणं श्री आगमगुणमंजूषा ८५४
[१२]
666666666