SearchBrowseAboutContactDonate
Page Preview
Page 960
Loading...
Download File
Download File
Page Text
________________ (OECS555555555555559 (१४) जीवाजीवाभिगम (२) पडिवत्ति विविह' [११] 555555555555555SOoY देवपुरिसा, से किं तं तिरिक्खजोणियपुरिसा ?, २ तिविहा पं० तं०- जलयरा थलयरा खहयरा, इत्थिभेदो भाणितव्वो जाव खहयरा, सेत्तं खहयरा, सेत्तं खहयरतिरिक्खजोणियपुरिसा, से किं तं मणुस्सपुरिसा ?, २ तिविधा पं० तं०- कम्मभूमगा अकम्मभूमगा अंतरदीवगा, सेत्तं मणुस्सपुरिसा, से किं तं देवपुरिसा?, देवपुरिसा चउव्विहा पं० इत्त्थीभेदो भाणिव्वो जाव सव्वट्ठसिद्धा ५३। पुरिसवेदस्स णं भंते ! केवतियं कालं ठिती पं० ?, गो० ! जह० अंतोमु० उक्को० तेत्तीसंसागरोवमाइं, तिरिक्खजोणियपुरिसाणं मणुस्साणं जा चेव इत्थिणं ठिती सा चेव भाणियब्वा, देवपुरिसाणवि जाव सव्वट्ठसिद्धाणंति ताव ठिती जहा पण्णवणाए तहा भाणियव्वा ।५४ । पुरिसे णं भंते ! पुरिसेत्ति कालतो केवच्चिरं होइ ?, गो० ! जह० अंतो० उक्को० सागरोवमसतपुहुत्तं सातिरेगं, तिरिक्खजोणियपुरिसे णं भंते ! कालतो के विच्चरं होइ ?, गो० ! जह० अंतो० उक्को० तिन्नि पलिओवमाइं पुव्वकोडिपुहुत्तमब्भहियाई, एवं तं चेव संचिट्टणा जहा इत्थीणं जाव खहयरतिरिक्खजोणियपुरिस्स संचिट्ठणा, मणुस्सपुरिसाणं भंते ! कालतो केवच्चिरं होइ ?, गो० ! खेत्तं पडुच्च जह० अंतो० उक्को० तिन्नि पलिओवमाइं पुव्वकोडिपुहुत्तमब्भहियाइं धम्मचरणं पडुच्च जह० अंतो० उक्को० देसूणा पुव्वकोडी, एवं सव्वत्थ जाव पुव्वविदेहअवरविदेहअकम्मभूमगमणुस्सपुरिसाणं जहा अकम्मभूमकमणुस्सित्थीणं जाव अंतरदीवगाणं जच्चेव ठिती सच्चेव संचिट्ठणा जाव सव्वठ्ठसिद्धगाणं। ५५ । पुरिसस्सणं भंते ! केवतियं कालं अंतरं होइ ?, गो० ! जह० एक्कं समयं उक्को० वणस्सतिकालो, तिरिक्खजोणियपुरिसाणं जह० अंतोमु० उक्को० वणस्सतिकालो, एवं जाव खहयरतिरिक्खजोणियपुरिसाणं, मणुस्सपुरिसाणं 9 भंते ! केवतियं कालं अंतरं होइ ?, गो० ! खेत्तं पडुच्च जह० अंतोमु० उक्को० वणस्सतिकालो धम्मचरणं पडुच्च जह० एक्कं समयं उक्को० अणंतं कालं अणंताओ उस्स० जाव अवड्डपोग्गलपरियट्टे देसूणं, कम्मभूमकाणं जाव विदेहो जाव धम्मचरणे एक्को समओ सेसं जहित्थीणं जाव अंतरदीवकाणं, देवपुरिसाणं जह० अंतो० उक्को० वणस्सतिकालो, भवणवासिदेवपुरिसाणं तावजाव सहस्सारो जह० अंतो० उक्को० वणस्सतिकालो. आणतदेवपुरिसाणं भंते ! केवतियं कालं अंतरं होइ ?, गो० ! जह० वासपुहुत्तं उक्को० वणस्सतिकालो एवं जाव गेवेज्जदेवपुरिसस्सवि, अणुत्तरोववातियदेवपुरिसस्स जह० वासपुहुत्तं उक्को० संखेज्जाई सागरोवमाई । ५६ । अप्पाबहुयाणि जहेवित्थीणं जाव एतेसिंणं भंते ! देवपुरिसाणं भवणवासीणं वाणमंतराणं जोतिसियाणं वेमाणियाण य कतरे० ? ! सव्वत्थोवा वेमणियदेवपुरिसा भवणवइदेवपुरिसा असंखे० वाणमंतरदेवपुरिसा असंखे० जोतिसिया देवपुरिसा संखेज्जगुणा, एतेसिं णं भंते ! तिरिक्खजोणियपुरिसाणं जलयराणं थलयराणं खहयराणं मणुस्सपुरिसाणं कम्मभूमकाणं अकम्मभूमकाणं अंतरदीव० देवपुरिसाणं भवणवासीणं वाणमंतराणंजोइसियाणं वेमाणियाणं सोधम्माणंजाव सव्वट्ठसिद्धगाण य कतरे० जाव विसेसाहियावा?, गो० ! सव्वत्थोवा अंतरदीवगमणुस्सपुरिसा देवकुरूत्तरकुरुअकम्मभूमगमणुस्सपुरिसा दोवि संखेज्ज० हरिवासरम्मगवासअक० दोवि संखेज्जगुणा हेमवतहेरण्णवतवासअकम्म० दोवि संखि० भरहेरवतवासकम्मभूमगमणु० दोवि संखे० पुव्वविदेहअवरविदेहकम्मभू० दोवि संखे० अणुत्तरोववातियदेवपुरिसा असंखि० उवरिमगेविज्जदेवपुरिसा संखेज्ज० मज्झिमगेविज्जदेवपुरिसा संखेन हेट्ठिमगेविज्जदेवपुरिसा संखे० अच्चुयकप्पदेवपुरिसा संखे० जाव आणतकप्पदेवपुरिसा संखेज० सहस्सारकप्पदेवपुरिसा असंखे० महासुक्ककप्पदेवपुरिसा असंखे० जाव माहिंदकप्पदेवपुरिसा असंखे० सणंकुमारकप्पदेवपुरिसा असं० ईसाणकप्पदेवपुरिसा असंखे० सोधम्मकप्पदेवपुरिसा संखे० भवणवासिदेवपुरिसा असंखे० खहयरतिरिक्ख० असंखे० थलयरतिरिक्खजोणियपुरिसा संखे० जलयरतिरिक्खजोणियपुरिसा संखे० वाणमंतरदेवपुरिसा संखे० जोतिसियदेवपुरिसा संखेजगुणा ।५७ । पुरिसवेदस्सणं भंते ! कम्मस्स केवतियं कालं बंधहिती पं०?, गो० ! जह० अट्ठ संवच्छराणि उक्को० दस सागरोवमकोडाकोडीओ दसवाससयाइं अबाहा अबाहूणिया कम्मठिती कम्मणिसेओ, पुरिसवेदे णं भंते ! किंपकारे पं० ? गो० ! वणदवग्गिजालसमाणे पं०, सेत्तं पुरिसा। ५८ । से किं तं णपुंसका?,२ तिविहा पं० त० - नेरइयनपुंसका तिरिक्खजोणियनपुंसका मणुस्सणपुसंका, से किं तं नेरइयनपुंसका?, २ सत्तविधा पंत०- रयणप्पभापुढविनेरइयनपुंसका जाव अधेसत्तमपुढविनेरइयणपुंसका, से तं नेरइयनपुंसका, से किं तं तिरिक्खजोणियणपुंसका ?, २ पंचविधा पं० तं०- एगिदियतिरिक्खजोणियनपुंसका बेइंदि० तेइंदि० चउ० Tor 5 55555555555 श्री आगमगणमंजषा ५३+ 4545455544NEEEEEEEEERUERai 5555555555555555555555555555555555555555555OOK SNO乐乐乐乐乐乐明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听统$25
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy