SearchBrowseAboutContactDonate
Page Preview
Page 940
Loading...
Download File
Download File
Page Text
________________ CIC乐乐乐乐乐乐乐乐乐$$乐听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐步明明明明明明明明格 SORS555555555555555明 (१३) रायपसेणियं [(२) उवंगसुत्तं] [२९] 1555555555555555sexOR चित्तं सारहिं एवं व०-चित्ता ! जड्डा खलु भो ! जड्ड पज्जुवासंति जाव बुयाइ, साएऽवियणं उज्जाणभूमीए नो संचाएमि सम्मं पकामं पवियरित्तए?, तए णं से चित्ते सारही पएसीरायं एवं व०-एस णं सामी ! पासावच्चिज्जे केसीनामं कुमारसमणे जाइसंपण्णे जाव चउनाणोवगए अहोहिए अण्णजीवी, तए णं से पएसी राया चित्तं सारहिं एवं व०-अहोहियं णं वदासि चित्ता ! अण्णजीवियत्तं णं वदासि चित्ता!, हंता सामी ! आहोहिअण्णं वयामि०, अभिगमणिज्जे णं चित्ता ! अहं एस पुरिसे?, हंता सामी ! अभिगमणिज्जे, अभिगच्छामो णं चित्ता ! अम्हे एयं पुरिसं ?, हंता सामी ! अभिगच्छामो ।६। तए णं से पएसी राया चित्तेण सारहिणा सद्धि जेणेव ॥ केसीकुमारसमणे तेणेव उवागच्छइत्ता केसिस्स कुमारसमणस्स अदूरसामंते ठिच्चा एवं व०-तुब्भे णं भंते ! आहोहिया अण्णजीविया ?, तए णं केसीकुमारसमणे पएसिं रायं एवं व०-पएसी ! से जहाणामए अंकवाणियाइ वा संखवाणियाइ वा दंतवाणियाइ वा सुकं भंसि (प्र० जि) उकामा णो सम्मं पंथं पुच्छंति एवामेव पएसी! तुब्भेवि विणयं भंसेउकामो नो सम्म पुच्छसि, से गूणं तव पएसी! ममं पासित्ता अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था-जड्डा खलु भो! जड्डं पज्जुवासंति * जाव पवियरित्तए, सेणूणं पएसी! अढे समत्थे?, हंता अत्थि।६३। तए णं से पएसी राया केसिं कुमारसमणं एवं व०-से केणतुणं भंते! तुज्झं नाणे वा दंसणे वा जेणं तुज्झे मम एयारूवं अज्झत्थियं जाव संकप्पं समुप्पण्णं जाणह पासह ?, तए णं से केसीकुमारसमणे पएसिं रायं एवं व०-एवं खलु पएसी अम्हं समणाणं निग्गंथाणं पंचविहे नाणे पं० तं०-आभिणिबोहियणाणे सुयनाणे ओहिणाणे मणपज्जवण्णाणे केवलणाणे, से किं तं आभिणिबोहियनाणे?,२ चउम्विहे पं० तं०-उग्गहो ईहा अवाए धारणा, से किं तं उम्गहे ?, २ दुविहे पं०, जहा नंदीए जाव से तं धारणा, सेतं आभिणिबोहियणाणे, से किं तं सुयनाणे?, २ दुविहे पं० तं०-अंगपविटुं च अंगबाहिरं च, सव्वं भाणियव्वं जाव दिट्ठिवाओ, ओहियणाणं भवपच्चइयं च खओवसमियं च जहा णंदीए, मणपज्जवनाणे दुविहे पं० सं०-उज्जुमई य विउलमई य तहेव, केवलनाणं सव्वं भाणियव्वं, तत्थ णं ते से आभिणिबोहियनाणे से णं ममं अत्थि, तत्थ णं जे से सुयणाणे सेऽविय ममं अत्थि, तत्थ णं जे से ओहियणाणे सेऽविय ममं अत्थि, तत्थ णं जे से मणपज्जवनाणे सेऽविय ममं अत्थि, तत्थ णं जे से केवलनाणे से णं ममं नत्थि, से णं अरिहंताणं भगवंताणं, इच्चेएणं पएसी ! अहं तव चउविहेणं छउमत्थेणं णाणेणं इमेयारूवं अज्झत्थियं जाव समुप्पण्णं जाणामि पासामि।६४। तएणं से पएसी राया केसि कुमारसमणं एवं व०-अहं णं भंते ! इहं उवविसामि ?, पएसी ! एसाए उज्जाणभूमीए तुमंसि चेव जाणए, तए णं से पएसी राया चित्तेणं सारहिणा सद्धिं केसिस्स कुमारसमणस्स अदूरसामंते उवविसइ, केसिकुमारसमणं एवं व०-तुभ णं भंते ! समणाणं णिग्गंथाणं एसा सण्णा एसा पइण्णा एसा दिट्ठी एसा रूई एस उवएसे एस हेऊ एस संकप्पे एसा तुला एस माणे एस पमाणे एस समोसरणे जहा अण्णो जीवो अण्णं सरीरंणोतंजीवो णोतंसरीरं?, तएणं केसी कुभारसमणे पएसिंरायं एवं व०-पएसी! अम्हं समणाणं णिग्गंथाणं एसा सण्णाजाव एस समोसरणे जहा अण्णोजीवो अण्णं सरीरंणो तंजीवो नो तंसरीरं, तएणं से पएसी राया केसिंकुमारसमणं एवं व०- जतिणं भंते ! तुब्भं समणाणं णिग्गंथाणं एसा सण्णा जाव समोसरणे जहा अण्णो जीवो अण्णं सरीरं णो तंजीवो णो तंसरीरं, एवं खलु ममं अज्जए होत्था इहेव जंबूदीवे सेयवियाए णगरीएम अधम्मिए जाव सगस्सविय णं जणवयस्स नो सम्मं करभरवित्तिं पवत्तेति से णं तुभं वत्तव्वयाए सुबहु पावं कम्मं कलिकलुसं समज्जिणित्ता कालमासे कालं किच्चा अण्णयरेसु नरएसुणेरइयत्ताए उववण्णे तस्सणं अज्जगस्सणं अहंणत्तुए होत्था इढे कंते पिए मणुण्णे थेज्जे वेसासिए संमए बहुमए रयणकरंडसमाणे जीविउस्सविए हिययणंदिजणणे उंबरपुप्फंपिव दुल्लभे सवणयाए, किमंग पुण पासणवयाए ?, तं जति णं से अज्जए ममं आगतुं एवं वएज्जा-एवं खलु नत्तुया ! अहं तव अज्जए होत्था इहेव सेयवियाए नयरीए अधम्मिए जाव नो सम्मं करभरवित्तिं पवत्तेमि तए णं अहं सुबहुं पावं कम्मं कलिकलुसं समज्जिणित्ता नरएसुणेरइयत्ताए उववण्णे तं मा णं नत्तुया ! तुमंपि भवाहि अधम्मिए जाव नो सम्मं करभरवितिं पवत्तेहिं मा णं तुमंपि एवं चेव सुबहुं पावकम्मं जाव उववज्जिहिसि, तं जइ णं से अज्जए ममं आगंतुं 'वएज्जा तोणं अहं सद्दहेज्जा पत्तिएज्जा रोएज्जा जहा अन्नो जीवो अन्नं सरीरं णो तंजीवो णोतंसरीरं, जम्हा णं से अज्जए ममं आगंतुंनो एवं वयासी तम्हा सुपइट्ठिया म १ मम पइन्ना० समणाउसो ! जहा तज्जीवो तंसरीरं, तए णं केसी कुमारसमणे पएसि रायं एवं व०-अस्थि णं पएसी ! तव सूरियकंता णामं देवी ?, हंता अत्थि, जइ णं MOHTOFhfish5555555544955555555 श्री आगमगुणमंजूला ८३३8599999999 E RONG $明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听CN
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy