SearchBrowseAboutContactDonate
Page Preview
Page 937
Loading...
Download File
Download File
Page Text
________________ WORO乐乐乐乐乐乐乐听听听听听听听听乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐听听听听听听乐乐乐GO AF9555555555555 (१३) रायपसेणिय [ (२) उवंगसुतं] [२६] अणुपालेमाणे समणे णिग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पीढफलगसेज्जासंथारेणं वत्थपडिग्गहकंबलपायपुंछणेणं ओसहभेसज्जेणं य पडिलाभेमाणे २ बहूहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहि य अप्पाणं भावेमाणे जाई तत्थ रायकज्जाणि य जाव रायववहाराणि य ताई जियसत्तुणा रण्णा सद्धिं सयमेव पच्चुवेक्खमाणे २ विहरइ।५५। तएणं से जियसत्तू राया अण्णया कयाई महत्थठ जाव पाहुडं सज्जेइ त्ता चित्तं सारहिं सद्दावेइ त्ता एवं व०-गच्छाहिणं तुम चित्ता ! सेयवियं नगरिं पएसिस्स रन्नो इमं महत्थं जाव पाहुडं उवणेहि, मम पाउग्गं च णं जहाभणियं अवितहमसंदिद्धं वयणं विन्नवेहित्तिक? विसज्जिए, तए णं से चित्ते सारही जियसत्तुणा रन्ना विसज्जिए समाणे तं महत्थं जाव गिण्हइ जाव जियसत्तुस्स रण्णो अंतियाओ पडिनिक्खमइ त्ता सावत्थीनगरीए मज्झंमज्झेणं निग्गच्छइत्ताजेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छति त्तातं महत्थं जाव ठवइण्हाए जाव सरीरे सकोरंट० पायचारविहारेणं महया पुरिसवग्गुरापरिक्खित्ते रायमग्गमोगाढाओ आवासाओ निग्गच्छइ त्ता सावत्थीनगरीए मज्झमज्झेणं निग्गच्छति जेणेव कोट्ठए चेइए जेणेव केसीकुमारसमणे तेणेव उवागच्छति त्ता केसिकुमारसमणस्स अन्तिए धम्म सोच्चा जाव हट्ठ० उठाए जाव एवं व०-एवं खलु अहं भंते ! जियसत्तुणा रन्ना पएसिस्स रन्नो इमं महत्थं जाव उवणेहित्तिकटु विसज्जिए तं गच्छामि णं अहं भंते ! सेयवियं नगरिं, पासादीया णं भंते ! सेयविया णगरी एवं दरिसणिज्जा णं भंते ! सेयविया णगरी अभिरूवा णं भंते ! सेयविया नगरी पडिरूवा णं भंते ! सेतविया नगरी, समोसरह णं भंते ! तुब्भे सेयक्यिं नगरिं, तए णं से केसीकुमारसमणे चित्तेणं सारहिणा एवं वुत्ते समाणे चित्तस्स सारहिस्स एयमढें णो आढाइ णो परिजाणाइ तुसिणीए संचिट्ठइ, तएणं से चित्ते सारही केसीकुमारसमणं दोच्चंपि तच्चंपि एवं व०-एवं खलु अहं भंते ! जियसत्तुणा रन्ना पएसिस्स रण्णो इमं महत्थं जाव विसज्जिए तं चेव जाव समोसरह तं णं भंते ! तुब्भे सेयवियं नगरिं, तए णं केसीकुमारसमणे चित्तेण सारहिणा दोच्चपि तच्वंपि एवं वुत्ते समाणे चित्तं सारहिं एवं व०-चित्ता ! से जहानामए वणसंडे सिया किण्हे किण्होभासे जाव पडिरूवे, से णूणं चित्ता ! से वणसंडे बहूणं दुपयचउप्पयमियपसुपक्खीसरीसिवाणं अभिगमणिज्जे ?, हंता अभिगमणिज्जे, तंसि च णं चित्ता ! वणसंडंसि बहवे भिलुंगा नाम पावसउणा परिवसंति जे णं तेसिं बहूणं दुपयचउप्पयमियपसुपक्खीसरीसिवाण ठियाणं चेव मंससोणियं आहारेति से णूणं चित्ता ! से वणसंडे तेसिंणं बहूणं दुपयजावसरिसिवाणं अभिगमणिज्जे?, णो ति०, कम्हा णं ?, भंते ! सोवसग्गे, एवामेव (१४८) चित्ता ! तुभंपि सेयवियाए णयरीए पएसीनामं राया परिवसइ अहम्मिए जाव णो सम्मं करभरवित्तिं पवत्तइ तं कहं णं अहं चित्ता ! सेयवियाए नगरीए समोसरिस्सामि ?, तए णं से चित्ते सारही केसि कुमारसमणं एवं व०-किंणं भंते ! तुम्भं पएसिणा रन्ना कायव्वं ?, अत्थिणं भंते ! सेयवियाए नगरीए अन्ने बहवे ईसरतलवरजावसत्थवाहपभिइयो जे णं देवाणुप्पियं वंदिस्संति जाव पज्जुवासिस्संति विउलं असणं पाणं खाइमं साइमं पडिलाभिस्सति पाडिहारिएणं पीढफलगसेज्जासंथारेणं उवनिमंतिस्संति, तए णं से केसीकुमारसमणे चित्तं सारहिं एवं व०-अवियाइ चित्ता ! (प्र० आविस्संति चित्ता!) जाणि (समोसरि प्र०) स्सामो।५६। तए णं से चित्ते सारही केसिकुमारसमणं वंदइ नमसइत्ता केसिस्स कुमारसमणस्स अंतियाओ कोट्ठयाओ चेइयाओ पडिणिक्खमइ त्ता जेणेव सावत्थी णगरी जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ त्ता कोडुंबियपुरिसे सद्दावेइ त्ता एवं व०-खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह जहा सेयवियाए नयरीए निग्गच्छइ तहेव जाव वसमाणे कुणालाजणवयस्स मज्झमज्झेणं जेणेव केइयअद्धे जणवए जेणेव सेयविया नगरी जेणेव मियवणे उज्जाणे तेणेव उवागच्छइ त्ता उज्जाणपालए सद्दावेइ त्ता एवं व०-जया णं देवाणुप्पिया ! पासावच्चिज्जे केसीनामं कुमारसमणे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे इहमागच्छिज्जा तया णं तुज्झे देवाणुप्पिया ! केसिकुमारसमणं वंदिज्जाह नमंसिज्जाह त्ता अहापडिरूवं उग्गहं अणुजाणेज्जाह पाडिहारिएणं पीढफलग जाव उवनिमंतिज्जाह एयमाणत्तियं खिप्पामेव पच्चप्पिणेज्जाह, तए णं ते उज्जाणपालगा चित्तेणं सारहिणा एवं वुत्ता समाणा हट्ठतुट्ठजावहियया करयलपरिग्गहियं जाव एवं सामी ! तहत्ति आणाए विणएणं वयणं पडिसुणंति ।५७। तएणं चित्ते सारही जेणेव सेयविया णगरी तेणेव उवागच्छइ श्त्ता सेयवियं नगरिं मज्झमज्झेणं अणुपविसइत्ता जेणेव पएसिस्स रण्णो गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ त्ता तुरए णिगिण्हइ त्ता रहं ठवेइ त्ता Heros55555555555555 श्री आगमगुणमंजूषा-८३०॥5555555555555555555555FOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy