SearchBrowseAboutContactDonate
Page Preview
Page 934
Loading...
Download File
Download File
Page Text
________________ AGRO5555555555555555 (१३) रायपसेणियं [(२) उवंगसुत्तं] [२३] 乐乐乐听听听听听听听听听听FFICE תתתתתתתתתתתתתתע 26555415545344455555555555555555555555555555555FESTOS चत्तारि अग्गमहिसीओ चउसु भद्दासणेसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स दाहिणपुरत्थिमेणं अब्भतरियपरिसाए अट्ट देवसाहस्सीओ अद्रस भद्दासणसाहस्सीस निसीयंति. तए णं तस्स सूरियाभस्स देवस्स दाहिणेणं मज्झिमाए परिसाए दस देवसाहस्सीओ दससुभद्दासणसाहस्सीस निसीयंति. तए णं तस्स सरियाभस्स देवस्स दाहिणपच्चत्थिमेणं बाहिरियाए परिसाए बारस देवसाहस्सीतो बारससु भद्दासणसाहस्सीसु निसीयंति, तए णं तस्स सरियाभस्स । देवस्स पच्चत्थिमेणं सत्त अणियाहिवइणो सत्तहिं(सु)भद्दासणेहिं(सु)णिसीयंति, तए णं तस्स सुरियाभस्स देवस्स चउद्दिसिं सोलस आयरक्खदेवसाहस्सीओ सोलसहिं भहासणसाहस्सीहिं णिसीयंति, तं०- पुरच्छिमिल्लेणं चत्तारि साहस्सीओ दाहणेणंचत्तारी साहस्सीओ पच्चत्थिमेणं चत्तारि साहस्सीओ उत्तरेणं चत्तारि साहस्सीओ. ते णं आयरक्खा सन्नद्धबद्धवम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगेविज्जा बद्धआविद्धविमलवरचिंधपट्टा गहियाउहपहरणा तिणियाणि तिसंधियाई वयरामयाई कोडीणि धणइं पगिज्झ पडियाइयकंडकलावाणीलपाणिणो पीतपाणिणो रत्तपाणिणो चारुपाणिणो चम्मपाणिणो दंडपाणिणो खग्गपाणिणो पासपाणिणो नीलपीयरत्तचावचारुचम्मदंडखग्गपासधरा आयरक्खा रक्खोवगया गुत्ता-गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं २ समयओ विणयओ किंकरभया चिटुंति 18५। सरियाभस्स णं भंते ! देवस्स केवइयं कालं ठिती पं०?, गोयमा ! चत्तारि पलिओवमाई ठिती पं०, सूरियाभस्स णं भंते ! देवस्स सामाणियपरिसोववण्णगाणं देवाणं केवइयं कालं ठिती पं०, गोयमा ! चत्तारि पलिओवमाई ठिती पं०, महिड्ढीए- महजुत्ती(ती)ए महब्बले महासये महासोक्खे महाणुभागे सूरियाभे देवे, अहोणं भंते ! सूरियाभे देवे महड्डीए जाव महाणुभागे।४६। सूरियाभेणं भंते ! देवेणं सा दिव्वा देविड्डी सा दिव्वा देवजुई से दिव्वे देवाणभागे किण्णा लळे किण्णा पत्ते किण्णा अभिसमन्नागए पुव्वभवे के आसी पुव्वभवे के आसी किंनामए वा कोवा गुत्तेणं कयरंसि वा गामंसि वा जाव संनिवेसंसि वा किंवा दच्चा किं वा भोच्चा किं वा किच्चा किं वा समायरित्ता कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सुच्चा निसम्म जण्णं सरियाभणं देवेणं सा दिव्वा देविड्डी जाव देवाणुभागे लढे पत्ते अभिसमन्नागए।४७। गोयमाई| समणे भगवं महावीर भगवं गोयमं आमंतेत्ता एवं व०- एवं खल गोयमा । तेणं कालेणं० इहेव जंबुद्दीवे भारहे वासे केयइअद्धे नामे जणवए होत्था रिद्धस्थिमियसमिद्धे, तत्थ णं केयइअद्धे जणवए सेयविया णाम नगरी होत्था रिद्धस्थिमियसमिद्धा जाव पडिरूवा, तीसे ण सेयवियाए नगरीए बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं मिगवणे णामं उज्जाणे होत्था रम्मे नंदणवणप्पगासे सव्वोउयफलसमिद्धे सुभसुरभिसीयलाए छायाए सव्वओ चेव समणुबद्धे पासादीए जाव पडिरूवे, तत्थणं सेयवियाएणगरीए पएसीणामं राया होत्था महयाहिमवंत जाव विहरइ अधम्मिए अधम्मिटे अधम्मक्खाई अधम्माणुए अधम्मपलोई अधम्मपजण(लज्ज)णे अधम्मसीलसमुयायारे अधम्मेण चेव वित्तिं कप्पेमाणे हणछिंदभिंदापवत्तए चंडे रुहे खुद्दे लोहियपाणी साहसिए उक्कंचणवंचणमायानियडिकूड कवडसायिसंपओगबहुले निस्सीले निव्वए निग्गणे निम्मेरे निप्पच्चक्खाणपोसहोववासे बहणं दपयचउप्पयमियपसुक्खीसरिसवाण घायाए वहाए उच्छेणयाए अधम्मकेऊ समुट्ठिए गुरूणं णो अब्भवति णो विणयं पउंजड समण० (माहणभिक्खुगाणं) सयस्सवियणंजणवयस्सणो सम्मं करभरवित्तिंपवत्तेइ।४८ तस्सणं पएसिस्स रन्नोसूरियकतानाम देवी होत्था सुकमालपाणिपाया धारिणीवण्णओपएसिणा रन्ना सद्धिं अणुरत्ता अविरत्ता इवें सद्दे रूवे जाव विहरइ।४९ तस्सणं पएसिस्सरण्णो जेट्टे पुत्ते सूरियकताए देवीए अत्तए सरियकते नामं कुमारे होत्था सुकमालपाणिपाए जाव पडिरूवे, से णं सूरियकते कुमारे जुवराया यावि होत्था, पएसिस्स रन्नो रजं च टुं च बलं च वाहणं च कोसं च कोद्रागारं च परं च अंतेउर च जणवयं च सयमेव पच्छ्वेक्खमाणे विहरइ ।५० । तस्स णं पएसिस्स रन्नो जेठू भाउयवयंसए चित्ते णाम सारही होत्था अढे जाव बहजणस्स अपरिभए सामदंडभेयउवप्पयाणअत्थसत्थईहामइविसारए उप्पत्तियाए वेणइयाए कम्मयाए पारिणामियाए चउव्विहाए बुद्धीए उववेए पएसिस्स रण्णो बहस कज्जेस ॐ यकारणेसु य कुडंवेसुयमंतेसुय गुज्झेसुय रहस्सेसुय ववहारेसुय निच्छएसुय आपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढिभूए पमाणभूए आहारभए आलंबणभूण सव्वट्ठाणसव्वभूमियासुलद्धपच्चएविदिण्णविचारे रज्जधुराचिंतए आवि होत्था ।५१॥ तेणं कालेणं० कुणाला नाम जणवए होत्था रिद्धस्थिमियसमिद्धे o 5555555555555555555555 श्री आगमगुणमंजूषा - ८२७555555555555555555 5 ENEEnrow 听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐2O
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy